________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] विमानस्थानम्।
१४५५ मण्डलाश्चाणवः। तहि चाणवः पारिमाण्डल्यात् काव्ये सावयवा हेतवः स्युस्ततः कार्याणां त्रिकोणादिसंस्थानदर्शनादवयवसद्भावः ।९। कस्मात् १ ।। संयोगोपपत्तेश्च । १०। बहूनामणूणां संयोगमन्तरेण नोत्पद्यते त्रिकोणादिसंस्थानं तस्मात् संयोगोपपत्तेश्चाणूनामवयवसद्भावः । १० । एवं तर्हि चावयवसंस्थानस्यानवस्था भवतीति। तत्राह–अनवस्थाकारिखादनवस्थानुपपत्तेश्च अप्रतिषेधः ।११। अनवस्थाकारित्वात् तेषामशूनां संयोगापतिषेधः । यावत् मूर्त्तिमल्लोकेऽस्ति तावत् स्वणवः संयुज्यन्ते। अनवस्थानुपपत्तेश्थाणूनां संयोगस्याप्रतिषेधः। यावद्धि मूर्तिमत् प्रसिद्धं तावतोऽन्यन्नाभून्न कचिद वा भावि ।१॥ इत्येवं वदन्तं प्रलयवादिनं प्रति पुनराह वादी ।। एवमपि मरणोत्तरकालं चतुर्युगान्तकाल इवाणुसद्भावान्न प्रलयोऽस्तीति। नव हि द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशानि मनोदिक्कालात्मानश्चेति। रूपादीनि च सप्तदश गुणा उत्क्षेपणादीनि पञ्चकर्माणि समवायश्चेति चतुष्कं नित्यं मरणादुत्तरं मुक्ष्मदेहिष वर्त्तते। इति ।। तत्राप्युत्तरमाह प्रलयवादी ।। अवयवावयविप्रसङ्गश्चैवमा प्रलयात्। इति। यावत् कल्पान्तप्रलयं तावदेवावयवावयविप्रसक्तिरेवं भवति। पूर्णे हि कल्पान्तकाले तेषामणूनामसद्भाव आकाशव्यतिर भेदात् । तद यथाग्निरुवाच वशिष्ठाय। नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते। दैवयुगसहस्रान्ते क्षीणप्राये महीतले। अनादृष्टिरतीवोया जायते शतवार्षिकी। ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः। 'स्थिरो जलानि पिबति भानोः सप्तसु रश्मिषु । भूपातालसमुद्रादि-तोयं नयति संक्षयम् । ततस्तस्यानुभावेन तोयाहारोपट हिताः। त एव रश्मयः सप्त जायन्ते सप्त भास्कराः। दहन्त्यशेषं त्रैलोक्यं सपातालतलं द्विज। कूर्मपृष्ठसमा भूः स्यात् ततः कालानिरुद्रकः। शेषाहिश्वाससम्पातात् पातालानि दहत्यधः । पातालेभ्यः परं विष्णुभुवं स्वग दहत्यतः। अशरीरमिवाभाति त्रैलोक्यमखिलं तथा। ततस्तापपरीतास्तु लोकद्वयनिवासिनः। गच्छन्ति च महलोकं महोलोकाज्जनं ततः। रुद्ररूपी जगत् दग्ध्वा मुखनिश्वासतो हरेः । उत्तिष्ठन्ति ततो मेघा नानारूपाः सविदुरतः। शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम् । सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि ततो मरुत् । अथ निश्वासजो विष्णो शं नयति तान् घनान्। वायु पीखा हरिः शेते शेषे चैकार्णवे प्रभुः। ब्रह्मरूपधरः सिद्धर्जनस्थैर्मुनिभिस्ततः। आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः । आत्मानं वासुदेवाख्यं चिन्तयन् मधुसूदनः। कल्पं शेते प्रबुद्धोऽपि ब्रह्मरूपी सृजत्यथ। इति। इत्येवं कल्पान्तप्रलयपर्यन्तमवयवावयविप्रसक्तिरिति।
For Private and Personal Use Only