SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४२ चरक-संहिता। (जनपदोद्ध्वंसनीयविमानम् भवन्ति चात्र। वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम् । गरीयस्त्वं विशेषेण हेतुमत्सु प्रचक्षते ॥ वाताज्जलं जलाद देशं देशात् कालं स्वभावतः। विद्यादपरिहार्यत्वाद्रीयः पर-*-मार्थवित् ॥ तत्रोद्भूतोपधीनामपि अयथावदसादित्वेन कार्याकरखात् वातादिवैगुण्ये जाते किं कर्त्तव्यमित्याकाङ्क्षायामाह-विगुणेष्वपीत्यादि ॥ ८९ ॥ __ गङ्गाधरः-एतदेवः वक्तुमाह-भवन्तीत्यादि। स्वभावत इति स्वाभाविकादपरिहार्यखात्। ननु देशादिषु चतुर्यु कुतः कस्य कस्माद् हेतोगरीयस्त्वमित्यत आह-वाताजलमित्यादि। वाताजलम् अपरिहार्यखात् गरीयो विद्यात्। वायुहि निवातगृहेऽवस्थानात् परिहार्यः, जलन्तु जीवनं पानाशनादिविधौ प्रायेणापेक्ष्यते, तस्माद्वायुरिव न परिहर्तुं शक्यते जलमिति भावः। जलादेशमपरिहार्यखाद्गरीयांसं विद्यात्। उदकन्तु पानाशनादिविधाववश्यापेक्ष्यं पानाशनादिकं हिला दुग्धादिकं त्रपुषनारिकेलोदकादिकञ्च पीखा जीवितुमर्हति यतस्तेन पुसाप्युदकं परिहत्तुं शक्यं यथा न तथा देशः परिहत्तुं शक्यते वासार्थ देशस्यावश्यापेक्ष्यलात् । तस्मादुदकादपरिहार्यखादशो गरीयान। देशात् कालमपरिहाय्यखात् गरीयांसं विद्यात्। देशो हुक्तरूपः प्रकृतिविकृतवर्णगन्धादिने सव्वदेशः सम्भवति तेन यो देशो न तथाविधस्तदेशे विगुणदेशं विहाय वासः सम्भवति, कालस्तु ऋतुरूपः स्वलक्षणविपरीतः प्रायेण बहुदेशे भवतीति देश इव न परिहार्य्यस्तस्माद देशादपरिहार्यवात् कालो गरीयान्। गरीय इति नपुंसकनिर्देशः प्रथमतो वाताज्जलमित्यस्य नपुंसकजलशब्दस्यान्वयानुरोधात्, धर्मादीनि, सर्वथा अज्ञा न धर्मादीन्याचरन्ति, तान् प्रति नष्टान्येव धर्मादीनि। गुह्यकाक्रान्तो हि देशो यथा क्रन्दनशब्दबहुलो भवति, तादृशम् ॥ ४-९॥ ___ चक्रपाणिः-वैगुण्यमित्यादिना तुष्टानां वातादीनां यस्य यदुत्कर्षों येन हेतुना तदाह । स्वभावतो विद्यादुष्परिहार्यत्वादिति स्वभावादेव वातापेक्षया जलं दुष्परिहरं भवति, जलाच देशः, देशाच्च कालः। वातो हि निवातदेशसेवया दुष्टः परिहियते, न तथा जलम्, तद्धि देहवृत्यर्थमवश्यं सेव्यम् । जलमपि च यदि महता प्रयत्न न परिहत्तुं युज्यते, देशस्तु जलापेक्षया दुष्परिहरो * गरीयस्तरमिति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy