________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०२ चरक संहिता।
[ ज्वरनिदानम् उष्णं तीक्ष्णं विशदं लघु चेषत्स्निग्धं द्रवश्च । द्रवखसामान्येऽपि कफमम्लादिविशेषभू यस्त्वात् द्रवसमवजित्य हासयति न तु द्रवलेन कर्फ वडे यति । तथा हिमे सश्चितस्य कफस्य वसन्ते वमनलङ्घनकटुकादिसेवनं सन्निकृष्टं जीवनीयघृतादिकं बाधिता च विषं सद्यो जीवनं हन्ति । इत्येवं प्राधान्याप्राधान्यं बोध्यम्। अभिव्यक्तिरप्युत्पत्तिविशेषः। तद्धेतुखात् अभिव्यञ्जकञ्च हेतुभेदमाह कश्चित् । हेतुत्रयमिदं किश्चिद्धातुप्रदूषणवचनेन दोषहेतुव्याधिहेतु-दोषव्याध्युभयहेतुबेन बोध्यम् । दोषहेतवो यथत्तत्पन्ना मधुरादयः। ध्याधिहेतवो मद्भक्षणादयः पाण्डुरोगादेः। यथा-कषाया मारुतं पित्तमूषरा मधुरा कफम्। कोपयेन्मृद्रसादींश्च रौक्ष्याद् भुक्तञ्च रुक्षयेत् । इति कषायादिमृद्भक्षणतः कुपितवातादीनां पाण्डुशोफरोगेतररोगानारम्भकखेन पाण्डुरोगशोफरोगमात्रारम्भकखात् तु व्याधिहेतुखात्। उभयहेतवो वात. रक्तादौ हस्त्यश्वादियानादयः। ते हि दोषं कोषयिता वातरक्तादिपतिनियत. मेव व्याधिं जनयन्ति नान्यविकारमिति कश्चित् ; तन्न, मृद्भक्षणस्येव हस्त्यश्वादियानादेाधिहेतुवात् । हस्ताश्वादियानादेरिव च मृद्भक्षणस्योभयहेतुलापत्तेः । तेन व्याधिहेतवोऽभिघातादयः, उभयहेतवो मुद्भक्षणहस्त्यश्वयानादय इति । ___ यस्तु वाह्याभ्यन्तरभेदेन द्विविधं हेतु ब्राणोऽसात्म्येन्द्रियाथेसंयोगादित्रयं बाह्य कारणं दोषा दृष्याश्चाभ्यन्तरम् । तत्र दोषा वातादयः शारीराः; रजस्तमसी मानसौ दोषो दूप्याश्च रसादयो धातवः । पुरीषादयश्च शारीराः सत्त्वगुणस्तु मानसो दृष्य इति व्याचष्टे तदनेन प्रत्याख्यातं भवति, यतोऽस्मिन्नुक्त विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते । इति। वातादिधातुवैषम्यं व्याधि प्रति हि न दोषादिको हेतुः। तद्धातुवैषम्यहेतुकास्तु ज्वरादयो व्याधयस्तेषूपादानं दोषा वातादयो रसादयश्च दृष्याः। मानसदोषरजस्तमोवैषम्यनिमित्ताः कामक्रोधादयश्च ये तेषूपादानं विषमरजस्तम इति वातादिभ्यः पृथङ न ज्वरादयः कामादयश्च न पृथग्रजस्तमोभ्यामिति ; तच्चोक्तं- स्वधातु वैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे। न ते पृथक् पित्तकफानिलेभ्य आगन्तवस्ते तु ततो विशिष्टाः। इति। ये चागन्तवः शरीरेऽभिघातादिभ्यो जायन्ते क्षतादयस्ते
व्याधीनुक्तहेतुजानाह-द्विविधाश्चापर इत्यादि। राजसतामसानाञ्च विच्छिद्य पाठेनेह तन्त्रे शारीरख्याध्यधिकारप्रवृत्तेरनधिकारत्वेनाप्रपञ्चनीयत्वं दर्शयति ; अभिधानञ्च राजसतामसयोरिह व्याधिकथनस्य न्यूनतापरिहारार्थम् ; आगन्तवश्चाभिघातादिजा रोगा आग्नेयादिवेवान्त
For Private and Personal Use Only