________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम्। तत्र सर्वस्याहारस्य प्रमाणग्रहणम् एकपिण्डेन सर्वग्रहः । परिग्रहश्च पुनः प्रमाण ग्रहणमेकैकत्वेनाहारद्रवाणाम्। सर्वस्य ग्रहः सर्वग्रहः सर्वतो ग्रहः परिग्रह उच्यते।
देशः पुनः स्थानं, द्रव्याणामुत्पत्तिप्रचारौ देशसात्म्यञ्च आचष्टं। राशेः प्रयोजनं मात्रामात्रयोः फलविनिश्चय इति। राशिः प्रकृतः। ननु सव्वग्रहः परिग्रहश्च कस्ताबानित्यत आह ---तत्रेत्यादि। तत्र सबग्रहपरिग्रहयोमध्ये सव्यस्य मृ मृत्तेतावदाहारस्य एकपिण्डेन समुदायरूपेण प्रमाणग्रहणं परिमाणग्रहणं सवग्रहः। परिग्रहश्चेति पुनस्तस्यैकपिण्डेन गृहीतस्याहारस्य द्रव्याणां मू मूतानामेकैकत्वेन प्रत्यकेन प्रमाणग्रहणं परिमाणशानं परिग्रहः। ननु कथमयमयों न लभ्यते सव्यग्रहपरिग्रहपदाभ्यां ? कि सब्बतो ग्रहो हि सर्वग्रहः स एव परिग्रह इत्यामंद इत्यत आह --सव्वस्येत्यादि। सब्वेस्य ग्रह इत्यनेन सबतो ग्रह इति सर्वग्रह इति नात्र विवक्षितमिति ख्यापितं सव्वतोग्रह इत्यर्थं परिग्रहशब्दो विवक्षित इति भेदः ।
क्रमिक देशमाह -देशः पुनरित्यादि। स्थानं तचाहारद्रव्याणां किप्रयोजनकमित्यत आह द्रव्याणामित्यादि। स्थानन्तु द्रव्याणामुत्पत्तिमाचष्टे प्रचारश्चाचष्टे देशलात्स्यश्चाचा इति ज्ञापयत्येतानि द्रव्याणां स्थानम् इत्यर्थः। आपनाङ्गलादिस्थानं तत्ततस्थानजोपधीनां मृदुतीक्ष्णादिकं शापयति उत्पत्या। प्रचारेण पुनदशान्तरं द्रव्याणां कालविप्रकर्षात् गुणान्तरं ज्ञापयति । जाङ्गलदेशीयस्तु बहुमुक प्राच्या मत्स्यसात्म्या इत्यादि। तजशानेन बलावलादिकं देहदोपादीनां बुधाते। फलं शुभम्, अमावस्य होनमात्रस्यातिरिक्तस्य च यत् फलमशुभम् । यदुक्तम् --"तस्य ज्ञानार्थमुचितप्रमाणमनुचितप्रमाणञ्च राशिसंनं भवति"। सर्वग्रहं विवृणोति--तत्रेत्यादि। सर्वस्येति मिश्रीकृतस्यान्नमांससूपादेरेकपिण्डेन। परिग्रहं विवृणोति-परिग्रहः पुनरित्यादि। एकैकत्वेनेति अन्नस्य कुड़यः, सूपस्य पलं, मांसस्य द्विपलमित्याद्यवयवमानपूर्वकं समुदायमानम् । सर्वग्रहे प्रत्यवयवमाननियमो नास्ति । तेन येन केनचिदाहारणास्यानियतमानेन सम्पूर्णाहारमात्रानियमनं सर्वग्रहः । एतदेव शब्दव्युत्पत्तया दर्शयति- “सर्चस्य हि" इत्यादि, सर्चत इति प्रत्येकावयवतः ।
दे विभजते देश इत्यादि। स्थानग्रहणेन चाहारगम्यस्य तथा भोक्तश्च स्थानं दर्शयति । आचष्ट इति व्यस्योत्पत्तिप्रचारादिज्ञानहेतुभवति । तत्रोत्पत्ता --हिमवति स्थाने जातं गुरु भवति,
For Private and Personal Use Only