________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१४१३ कालवशेन, भावनादिभिः कालप्रकर्षभाजनादिभिश्चाधीयन्ते। मृदुमसणादिगुणाधानं स्यात् । अग्निसन्निकर्षवशेन शीतमृदुद्रवममृणादिगुणवतामुष्णकठिनसान्द्रखरखादिगुणाधानं यथा ब्रीगुरोलघवोलाजाभज्जनादिति। शौचवशेन तु द्रव्याणां शोधनेन यथा विषतुल्यगुणानां ताम्रादीनां गुणान्तराधानम् अशुचिद्रव्यवस्त्रादीनां धौतादिना शौचगुणाधानम् । मन्धनवशेन दध्यादीनां मन्थनेन नक्रादिरूपेण परिणामे स्वादुसौगन्ध्यादिगुणाशनम् । देशवशेन तु जागलानूपसाधारणादिदेशवशेन शरीराहारौषधिद्रव्याणां काठिन्यासान्द्रतीक्ष्णवादिगुणाधानं भवति। कालवशेन पुनः सवत्सरावयवत्तुं दिनरात्रयादिवशेन स्थावरजङ्गमानां गुणविशेषाः फलादीनामाप्रपक्कादीनामम्लमधुरादिगुणाधानं भवति । एवं वाल्ययौवनवार्द्धक्यावस्थाकालवशेन रूपप्रमाणबुद्धयादिगुणानामाधिक्यादि प्रमाणादि गुणाधानश्च भवति। भावनादिभिः गुणा आधीयन्ते। द्रव्याणां द्रवेणालोड़नात् दिवा दिवातपे शोषणं निशि निशि स्थापनमित्येवं विधानं भावना तया गुणान्तराधानं स्यादेवमादिना कथनफाटशीतीकरणादिमन्त्रादिना च गर्भाधानादि क्रियाभिस्तत्तत्कर्माधिकारयोग्यतादि गुणाधानं भवति। यथोपनयनन वेदाध्ययनादिष्यधिकारयोग्यता स्यात् । विवाहेन गृहाश्रमकम्मे योग्यताधीयते। ब्राह्मादिदानाद्यष्टविधः स्त्रीविवाहः, पुविवाहस्तद्ग्रहणपूचकसप्तादीगमनान्तव्यापारः । ताभ्यामाधीयते गृहस्थाश्रयोक्तक्रियाधिकारो दम्पत्योः इति । भाजनेन चित्रकादिलिप्तोदरकुम्भादिपात्रेणारिष्टानां गुणाधानं दशरात्रं कांस्यपात्रस्थघृतस्य विषवद्गुणाधानं मरकतवद्रूपाधानमेवमादिः। आदिना धान्यराश्यादिषु स्थापनादिभिश्च गुणविशेषाधानमेवमुन्नेयम् ।। तेन उत्पत्तिकाले जनकभूतैः स्वगुणारोपणम्, संस्कारः किन्तूत्पन्नस्यैव तोयादिना गुणान्तराधानमिति दर्शयति, तञ्च प्राकृतगुणोपमद्देनैव क्रियते। यतो तोयाग्निसन्निकर्षशौचैस्तण्डुलस्थ गौरवमुपाहत्य लाघवमन्ने क्रियते । यदुक्तम् -- "सुधौतः प्रस्र तः स्विन्नः सन्तप्तश्चौदनो लघुः" । भावनया च स्व. रसादिकृतया स्थितस्यैवामलकादेर्गुणोत्कर्षो भवति, तथा रक्तशाल्यादेलघोरपि अग्निसंयोगादिना लाघवं वर्द्धते। मन्थनाद् गुणाधानं यथा-शोथकृद् दधि शोथघ्नं सस्नेहमपि मन्थनादिति । देशेन यथा-भस्मराशेरधः स्थापयेत् इत्यादी। वासनेन गुणाधानं यथा-अपामुस्पलादिवासनेन सुगम्धानुकरणम्। कालप्रकर्षाद् यथा --"पक्षाजातरसं पिबेत्" इत्यादि। भाजनेन यथात्रैफलेनायसी पात्री कल्केनालेपयेत्" इत्यादौ। आदिग्रहणात् पेषणाभिमन्त्रणादि गृह्यते। मषु
* देशकालवासनभावनादिभिरित्यपरः पाठः :
For Private and Personal Use Only