________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४१० चरक-संहिता।
रसबिमानम अल्पतेजसो वा भवन्ति लवणोपहतत्वात् । तस्माल्लवणं नाभ्युपयुञ्जोत। ये ह्यतिलवणसात्म्याः पुरुषास्तेषामपि खालित्यपालित्यानि तथा वलयश्चाकाले भवन्ति। तस्मात् तेषां तत्सात्म्यतः क्रमेणापगमनं श्रेयः। सात्म्यमपि हि क्रमान्निवर्तामानमदोषमल्पदोषं वा भवति ॥७॥ ___ सात्म्यन्तु नाम तत् यदात्मन्युपशेते, सात्म्यार्थी हापशयार्थः। तत् त्रिविधं प्रवरावरमध्यविभागेन, सप्तविधन्तु रसकेकत्वेन सर्वरसोपयोगाच्च। तत्र सर्वरसं प्रवरम्, अवरमेकरसम्, मध्यमन्तु भूमेय देशाः प्रदेशा अत्यूपराः जायन्ते चेत् तदा अल्पतेजस इति बोध्यम् । अतिलवणसात्म्यत्वे ग्लानिकरदौब्बल्यदेहशैथिल्यवदपरेऽपि रोगा भवन्ति, तदाह-ये ह्यतिलवणेत्यादि। तस्मादिति श्लेप्मोत्क्लेशादिपाण्डयान्व्यादिदेहशैथिल्यदोब्बल्याकालखालित्यवलिपलितरोगप्रवत्तनात् तेषां पिप्पलीक्षारलवणसात्म्यानां तत्सात्मतः पिप्पलीक्षारलवणसात्म्यतः क्रमेणापगमनं निवृत्तिः श्रेयः, न तु हठात् निवृत्तिः। ननु हठात् सात्म्यतो निवत्तेने बहवो दोषा दृश्यन्ते कथं तन्नित्तिः श्रेयसी भवतीत्यत आह... सात्म्यमपीत्यादि॥७॥
गङ्गाधरः ननु सात्म्यत्वं किं तावदित्यत आह सात्म्यन्खित्यादि । तदिति सात्म्यम् । त्रिविधमिति विवृणोति प्रवरेत्यादि। सप्तविधन्विनि । सप्तधावं विटणोति रसैकैकत्वेनेत्यादि । रसानामेकैकत्वेन पड़ विधं सबरसोपयोगात् तु एकमिति सप्तविधं सात्म्यम्। प्रवरादित्वं विकृणोति. तत्रत्यादि। सबसं सव्वेऽपि देशे येऽतिलवणमश्नान्त तेषामपि दोषानाह-ये हीत्यादि। एतेन चान्यत्रापि देशेऽतिमात्रलवणसात्म्यानां लवणाघपयोगकृत एव शैथिल्यादिदोष उन्नीयते, न देशस्वभावकृतः । तेषामिति अतिक्षारलवणसात्म्यानां, ततः सात्म्यत इति अतिमात्रक्षारादतिमालवणाच्च सात्म्यात् । क्रमेणेति नवेगान्धारणीयोक्तसात्म्यपरित्यागक्रमेण। इह च साम्यशब्देन ओकसात्म्यमभिप्रेतम् । अल्पदोपमदापं यति पक्षद्रयेऽत्यर्थसात्म्यमल्पदापं भवति, अन्या त्वोपमिति व्यवस्था ॥ ६॥७॥ .
चकपाणिः ..मात्म्यं नामनि ओकसाम्यं नामेत्यर्थः, उपायार्थ इति उपशयशब्दाभिधेय इत्यर्थः । रादिन्योक्सात्म्यम्, प्रिविमिति प्रबराबरमध्यभ।। रामनिन् ---"कबरसेन पट, संसृष्टरसोपयोगात एकमेवं सप्तविधम् । संसृष्टशब्देन द्विरमादयः पड़ रसपर्टन्ता गृह्यन्ते । प्रवरावरमध्यस्थम्
* खालित्येन्द्रलसपालित्यानीत्यन्यः पाठः ।
For Private and Personal Use Only