________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१४०६ - लवणं पुनरौष्ण्यतेचण्योपपन्नमनतिगुवनतिस्निग्धम् ७ उपक्लेदि विस्र सनसमर्थमन्नद्रव्यरुचिकरमानातभद्र प्रयोगसमसादगुण्याद दोषसञ्चयानुबन्धं, तद्रोचनपचनोषक्लेदनविन सनार्थमुपयुज्यते। तदत्यर्थमुपयुज्यमानं ग्लानिशैथिल्यदौर्बल्याभिनिर्वृत्तिकरं शरीरस्य भवति। ये ह्य नामनगरनिगमजनपदाः सततमुपयुञ्जते, ते भूयिष्ठं ग्लास्नवः शिथिलमांसशोणिता अमरिक्लेशसहाश्च भवन्ति। तद यथा-बाहीकसौराष्ट्रिकसैन्धवसौवीरकाः, ते हि पयसापि सह सदा लवणमनन्ति। येऽपीह भूमेरत्यूषरा देशास्तेष्वोषधिवीरुद्वनस्पतिवानस्पत्या न जायन्ते,
ननु कस्मिन् देशे तथा स्यादित्यत उदाहरणार्थमाह --तद् यथेत्यादि। प्राध्याः कामरूपादिवासिनः॥६॥
गङ्गाधरः-लवणमित्यादि। औष्णातक्ष्णानतिगौरवानतिस्निग्धखानि गुणाः प्रभावाः। उपक्लेदिखादीनि तत्तदगुणजानि कर्माणि प्रभावाः। औष्णाजमुपक्लेदिलं तैक्ष्णाजं विस्र सनसामर्थ्य लवणरसजमन्नद्रव्यरुचिकरवम्। मध्यगुरुस्नेहखाभ्यां मध्यमवातहरत्वं मध्यमकफकरखम् । आपातभद्रत्वं प्रयोगसमसादगुणातो दोषसञ्चयानुबन्धखञ्च लवणद्रव्य स्य स्वप्रभावाः लवणस्य प्रयोगकत्तव्यतायां प्रयोजनकरफलमाह-तद्रोचनेत्यादि। अस्य सततोपयोगे दोषजनकप्रभावानाह–तदत्यर्थेत्यादि । शैथिल्यमिति शरीरे मांसादिश्लथभावः। अव्यभिचारेण दोषोपदर्शनार्थमाह-ये हानदित्यादि। ग्रामः प्रसिद्धः, नगरं महावसतिः भूपालाद्याव्यसमूहवासस्थानं, निगमो नगरपुरोवत्तिग्रामः। ग्लास्नवो ग्लानिशीलाः, दोब्बल्याद देहशैथिल्याच सुतराम् अपरिक्लेशसहाः। उदाहरणार्थ देशवासिनामुपदर्शनमाह-तद् यथति। वाहीका वाहीकदेशवासिनो जनपदाः। वाहीकादीनां लवणाशनऽतिशयखमाह-ते हीत्याद। लवणस्यातिमात्रसम्बन्धे दोषान्तरमपि दर्शयति-परिहारपत्तये थेऽपीत्यादि। इह भूलॊके __ग्लानिमांसापचयो हर्षहानिर्वा। न केवलं लवणातियोगः शरीरोषघातकरः, किन्तु मूमेरप्युपघात. कर इस्याह-येऽपीह इत्यादि। ऊपरा इति लवणप्रधानाः । लवणं नात्युपयुञ्जीतेति नातिमात्रं लवणं सततमुपयुञ्जीत, अन्नद्र्व्यसंस्कारकन्तु स्तोकमात्रमभ्यासेनाप्युपयोजनीयमेव । वाह्रीकादिव्यतिरिक्त * अतिस्निग्धमिति चक्रः ।
१७७
For Private and Personal Use Only