________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६८ चरक-संहिता।
रसविमानम् षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानाम्, त्रित्वञ्चैव दोषाणाम्। संसर्गविकल्पविस्तरो होषामपरिसंख्येयभेदो
भवति विकल्यभेदापरिसंख्येयत्वात् । रसास्तान हीनमध्यादिदोगान् शमयन्त्यभ्यस्यमाना इत्येतद्यवस्थाहेतोः पत्वं रसानां मधुरादीनां परस्परेण संसृष्टानां तथा परम्परेणासंसृष्टानां दोषाणां त्रिलञ्चोपदिश्यते।
ननु मंसर्गस्तु किरात्रेयभद्रकाप्यीयोक्त एव रसानां पट्पञ्चाशद्विध एव कियन्तःशिरसीयोक्त एकोनपष्टिविध एव दोपाणां नातिरिक्तो भवतीत्यत आह-संसगत्यादि। हि यस्मादेषां रसानां पप्णां त्रयाणाञ्च दोषाणां संसर्गविकल्पस्य विस्तरोऽपरिसङ्घ प्रयो भवति। कस्मात् ? तेषां विकल्पभेदस्यापरिसङ्के प्रयत्वात् परिसङ्ख्यातमशक्यखात्। रसम्य रसान्तरेण दोषस्य दोपान्तरेण संसर्गेऽशांशतः परिमाणविशेषतश्च कमविशेषतश्च विकल्पस्य भेदानां परिसङ्घया नास्तीति। ननु एवञ्चेत् रसदोषसंसगेविकल्पभेदपरिसङ्घया नास्ति तहिं कथं रसानां पटवस्य दोषाणां त्रिखस्योपदेशेन रसदोषसग विकल्यभेदे व्यवसायबुद्धिः म्यादित्यत आह-तत्र खल्वित्यादि। तत्र रसदोपसंसविकल्पभेदानामपरिसङ्ख्यायामपि अनेकरसेषु द्रव्येषु तथैवानेकदोपालमकेषु विकारेषु प्रकृतिसमसमवेतेषु रसदोषप्रभावम्. अनेकरसद्रव्या रसानामेकैकल्येन प्रभावमभिसमीक्ष्य सर्वथा पय्यालोच्य दोपाणाञ्चैकैकश्येन प्रभावमभिसमीक्ष्य लतोऽनन्तरं तत्तदरसबदद्रव्याणां तत्तदोपप्रकृतिकज्जगदिनिकागणां प्रभारस्य शक्तिविशेषस्य तत्त्वं याथाथ्यं व्यवस्येत् कुशलः। "गुणा गुणाश्रया नोक्ताः" इत्यादिसूत्रेण। अभ्यस्यमाना इति न सकृदुपयुज्यमानाः। अथ कस्मात् ग्सदोषसंसर्गभूयस्त्वं परित्यज्य रसपट्वं दोपत्रित्वञ्च उच्यते ? इत्याह--इत्येतदित्यादि। व्यवस्थेति रसदोषसंसर्गप्रपञ्चसंक्षेपः। परम्परेणासंसृष्टानामितिपदं दोषाणामित्यनेनापि योज्यम्।
रसदोपसंसर्गप्रपञ्चानभिधान हेतुमाह-संसर्गेत्यादि। यस्मात् संसर्गभेदविस्तरोऽपरिसंख्येयस्तस्मात् घट्यं त्रित्वञ्चोच्यते। विकल्पभेदापरिसंख्येयत्वादिति संसर्गस्य विकल्पस्य भेदो विजातीयप्रकारस्तस्यापरिसंख्येयत्वात्। एतेन, यथा रसानामवान्तरव्यक्तिभेदेऽपि मधुरत्वादिसामान्ययोगात् मधुरादिव्यपदेशेन घटत्वमुच्यते, तथा मधुरामलमधुरलवणादि
For Private and Personal Use Only