________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७०
चरक-संहिता। ( उन्मादनिदानम्
तत्र श्लोकः। सङ्ख्या निमित्तं प्राय पं लक्षणं साध्यता न च । उन्मादानां निदानेऽस्मिन् क्रियासूत्रञ्च भाषितम् ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने
उन्मादनिदानं नाम सप्तमोऽध्यायः॥ ७॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोक इति। सङ्घोत्यादि । चकाराद् असाध्यं मिथोऽनुबन्धश्च । उन्मादानामिति निजानामागन्तोश्च । अस्मिन् उन्मादनिदानेऽध्याये ॥१९॥
अध्यायं समापयति-अनीत्यादि।
इति श्रीगङ्गाधरकविरत्रकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे
निदानस्थानजल्पे उन्मादनिदानजल्पाख्या सप्तमी शाखा ॥७॥
अशुभकर्मभ्यः, तत्सर्वमात्मन्यायत्तम् । एतेन, आत्माधीनमेवेदमुन्मादकारणस्य परिवर्जनं परिषेवणञ्च दर्शयति ॥ १८॥१९॥
इति चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायाम् उन्मादनिदानं नाम सप्तमोऽध्यायः ॥ ७ ॥
For Private and Personal Use Only