SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३७० चरक-संहिता। ( उन्मादनिदानम् तत्र श्लोकः। सङ्ख्या निमित्तं प्राय पं लक्षणं साध्यता न च । उन्मादानां निदानेऽस्मिन् क्रियासूत्रञ्च भाषितम् ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते निदानस्थाने उन्मादनिदानं नाम सप्तमोऽध्यायः॥ ७॥ गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोक इति। सङ्घोत्यादि । चकाराद् असाध्यं मिथोऽनुबन्धश्च । उन्मादानामिति निजानामागन्तोश्च । अस्मिन् उन्मादनिदानेऽध्याये ॥१९॥ अध्यायं समापयति-अनीत्यादि। इति श्रीगङ्गाधरकविरत्रकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्धे निदानस्थानजल्पे उन्मादनिदानजल्पाख्या सप्तमी शाखा ॥७॥ अशुभकर्मभ्यः, तत्सर्वमात्मन्यायत्तम् । एतेन, आत्माधीनमेवेदमुन्मादकारणस्य परिवर्जनं परिषेवणञ्च दर्शयति ॥ १८॥१९॥ इति चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य व्याख्यायाम् उन्मादनिदानं नाम सप्तमोऽध्यायः ॥ ७ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy