________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
निदानस्थानम् ।
१३६१ साध्यानान्तु त्रयाणां साधनानि स्नेहस्वेदवमनविरेचनास्थापनानुवासननस्तःकर्म-धूमधूपनाञ्जनावपीड़प्रधमनाभ्यञ्जनप्रदेह-परिषेकानुलेपन-वधबन्धनावबोधन वित्रासन-विस्मापनविस्मारणापतर्पणसिराव्यधनानि। भोजनविधानश्च यथास्वं युक्ताः । यच्चान्यदपि किञ्चिन्निदानविपरीतमौषधं कार्य तत् स्यादिति ॥६॥
तेषां दोषभेदविकल्पैः पृथग दोषैर्लब्धखात् । अत एवाह तमसाध्यमित्याचक्षते कुशला इति। सुश्रुते तु-रुक्षच्छविः परुषवाग धमनीततो वा श्वासातुरः कुशतनुः स्फुरिताङ्गसन्धिः। आस्फोटयन् पठति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ।१। तृट्स्वेददाहबहुलो बहुभुग विनिद्रश्छायाहिमानिलजलान्नविहारसेवी। तीक्ष्णो हिमाम्बुनिचयेऽपि स वदिशङ्की पित्ताद दिवा नभसि पश्यति तारकाश्च । २ । छनिसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः। निद्रापरोऽल्पकथनोऽल्प. भुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात् । ३। सर्वात्मके त्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानि विद्यात्। सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्वात्मकं कचिदपि प्रवदन्ति साध्यम् । ४ । चौरैनरेन्द्रपुरुषैररिभिस्तथान्यवित्रासितस्य धनबान्धवसंक्षयाद वा। गाड़े क्षते मनसि च प्रियया रिरसोर्जायेत चोत्कटतरो मनसो विकारः । ५। चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चापि मूढः। रक्तक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृते च भवेद् विसंशः। ६। इति ॥ . गङ्गाधरः-अथ चिकित्सायाः सूत्राणाह-साध्यानान्वित्यादि । त्रयाणाम् इति वातजपित्तजकफजानामुन्मादानाम् । धूमेति धूमपानम् । अवपीड़प्रधमने द्वे नस्तःकर्म विशेषौ पुनरुक्ती विशेषेण प्रयोगशापनार्थम्, वधो बधसूचनत्रासनम् । अवबोधनं ताड़नादिकं सान्वनवचनादिकञ्च, विस्मापनं विस्मयजननक्रिया, विस्मारणं विस्मृतिकरक्रिया ॥९॥ * अवरोधनमित्यन्यः पाठः।
१७१
For Private and Personal Use Only