________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः निदानस्थानम् ।
१९९५ द्रव्यगुणकर्माणि सत्ताः सामान्यविशेषवत्वात्, सत्तायास्तु सामान्यविशेषाभावात् । तर्हि पुनः सत्ता कः पदार्थः १ पारिशेष्यात् समवायः । स हि भावोऽनुत्तरेव हेतुखात् वस्तूनां यावत्कालं स्वारम्भकाणां मेलकरूपः समवायो वत्तेते तावत्कालमनुत्तिर्भवतीति कार्येषु कारणसमवायः सत्ता, सा च तत्समा नाधिकरणस्तदनुकूलव्यापारश्च इत्युभयात्मिकैवोत्पत्तिः। सामान्यविशे. षयोरेतद् द्रव्यगुणकर्मसमवायानतिरिक्तखात् सत्तायाः सत्त्वाभावात् द्रव्यगुणकम्सेणामुत्पत्तिसम्पादको हेतुनिमित्तमित्यादिशब्दरभिधेयः। तत्त्वन्तुकार्याणां नियतपूव्वेवर्तिष्वेव भावेष सम्भवति नान्येषु। तत्र प्रयोजकस्य हेतुसंखेन प्रयोजककर्तरि चार्थे हेतुशब्दः, शकुनादौ च निमित्तशब्दः, आयतनशब्दः स्थाने, क्रियानिमित्तेष स्वतन्त्रे कत्तु शब्दः, क्रियाहेतुव्यापारे कारणशब्दः, मुप्तिादिषु प्रत्ययशब्दः, उद्गमादिषु उत्थानशब्दः। पूर्वरूपादिषु चतुषु तदधिकरणग्रन्थेषु च निदानशब्दो वत्तेते, तेष्वर्थेषु हेकार्थखाभावादर्थान्तरखान हेतुर्भवतीति । हि वद्धन-गमनयोः, स्वादिः, कृयोगे हेतुरिति रूपम्, निपूर्व मिदे रूपं निमित्तम्, आङ् पूर्व यतते रूपमायतनम्, तृजन्तकृत्रः कत्तो, णिजन्तस्य कृञः कारणम्, प्रतिपूव्वस्येणः प्रत्ययः, समुत्पूर्वतिष्ठतेः समुत्थानम्, निपूच्चेदाधातो रूपं निदानम्। भावाना. मुत्पत्तिसम्पादके हेखादयः सर्वे वत्तन्ते । तेन तन्निदानमिहोच्यते-निदीयते निष्पद्यते यस्मान्न त येन तनिदानम् । ध्वंसक्षयचयप्रकोपप्रसरस्थानसंश्रयादी. नाम् अप्युत्पत्तिरस्तीति तेषां हेतौ न निरुत्यन्तरं क्रियते। उपलब्धिकारणेऽथेऽपि न क्रियते निरुक्त्यन्तरम्, उपलब्धेरप्युत्पत्तिरस्ति न चास्त्युत्पत्तेरुत्पत्तिरिति । निदीयते निद्दिश्यते व्याधिरनेनेति निदानं, दिशेः पृषोदरादिखेन रूपसिद्धिः, इत्येवं व्युत्पन्ननिदानशब्दो नेह हेतुसामान्यपर्यायवात् । अथ निश्चित्य दीयते प्रतिपद्यते व्याधिरनेनेति निदानमित्येवञ्च व्युत्पन्ननिदानशब्दो नह प्रतिपत्तिहेतुमात्राभिधायिखात्। एतदर्थकनिदानशब्दस्तु ज्वरनिदानं व्याख्यास्याम इत्यत्रोपादत्तम् । इति ॥२॥ नियम्यते ; तेन, एकस्मिन्नर्थे यस्मिंस्ते शब्दाः प्रवर्तन्ते, तत् कारणमितरहेत्वाद्यर्थेभ्यो व्यवच्छिद्यते ; तेन लक्षणार्थञ्च पर्यायाभिधानं भवति । एवमन्यत्रापि व्याध्यादिपर्यायाभिधानेऽपि व्याख्येयम् ; इह चाटसंख्याया मङ्गलत्वेन, तथा अष्टविधव्याधिज्वरायभिधानार्थसंज्ञाश्चाष्ट इत्यष्टावेव हेतुपर्याया ठक्ताः, तेन अपरेऽपि योनिमूलमुखप्रकृत्यादयो हेतुपर्याया बोद्धव्यास्तरच विस्तरभयानोक्ताः । एवं रोगपर्यायान्तरानभिधानेऽपि ग्रन्थविस्तरभयाद्यनुसरणीयम् ॥१॥
For Private and Personal Use Only