________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ट अध्यायः
निदानस्थानम्। १३४७ निष्ठीवति, शोणितगमनाच्चास्य दौर्बल्यमुपजायते। एवमेते विषमाशनोपचितास्त्रयो दोषा राजयक्ष्माणमभिनिवर्तयन्ति । स तैरुपशोषणैरुपद्रवैरुपद्रुतः शनैः शनैः शुष्यति। तस्मात् पुरुषो मतिमान् प्रकृतिकरणराशिसंयोगदेशकालोपयोगसंस्थोपशयात् अविषममाहारमाहरेदिति ॥ १० ॥
भवति चात्र। हिताशी स्यान्मिताशी स्यात् कालभोजी जितेन्द्रियः । पश्यन् रोगान् बहून् कष्टान बुद्धिमान् विषमाशनात्॥११॥ एवमेतैश्चतुर्भिः शोषस्यायतनैरुपसेवितः जन्तोर्वातपित्तचिकित्सिते पित्तकायेमुक्तमिति स्ववचनविरोध इति चेन्न पित्तकार्यमेव रक्तनिष्ठीवनं तस्य प्रवृत्तिस्तु कासप्रसङ्गादिति बोध्यम् । एवं साहसादिजेषु शोषेषु दोषभेदेन लिङ्गानि व्याख्यातव्यानि। नन्वन्तर्दाहोऽतिसारश्चात्र पित्तकाय्यतया पठितः चिकिसिते तु न पठितः प्रसेकश्वाधिकः पठित इति स्व. वचनविरोध इति चेन्न दोषाणां बलानुरूपाणि हि लिङ्गाधिक्यमध्यखाल्पवानि भवन्ति तस्मादत्राधिकवलदोषाभिप्रायेणाधिकलिङ्गानि व्याख्यातानि वस्तुतस्तु एकादशरूपतोऽल्पलिङ्गखे मध्यबलखमेकादशरूपप्रभृतिकाधिकरूपले पूर्णबलवं षड़ रूपनानरूपखेऽल्पवलखमिति ख्यापनार्थमेकादशपत्रिरूपात्मकतया यक्ष्मा व्याख्यातः, न खेकादशरूपाधिकरूपव्यवच्छेदार्थमिति बोध्यम् ॥१०॥
गङ्गाधरः भवति चेत्यादि। जितेन्द्रिय इति जितसत्त्वः ॥११॥ गङ्गाधरः-अथ साहसादि प्रत्येकहेतुतः शोषोत्पत्तिमुपदर्शा अन्यहेतुतः शोषोत्पत्तिप्रतिषेधं दर्शयति। एवमेतैरित्यादि। एवमुक्तप्रकारेण एतैः साहससन्धारणक्षयविषमाशनैश्चतुभिरेकैकशो द्विशस्त्रिशः समस्तैश्च न तु समस्तैरेव नैकश एव न वा द्विश एव नैव च त्रिश एवेति, साहसादिप्रत्येकेन त्रिदोषकोपवचनात् व्यवायादिजशोषदर्शनाच । कृशदुर्घलानां पुरीषमनुरक्ष्यमिति योजना ; एवमेव धार्थ वभ्यति-"शोपी मुञ्चति गात्राणि पुरीषस्रसनादति। सर्वधातुक्षयातस्य बलं तस्य हि विड़ बलम् ॥” कासप्रसङ्गादिति कासाति
For Private and Personal Use Only