________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३४६
| शोषनिदानम्
चरक संहिता । ष्टम्भाद् वर्त्तयति । तस्मात् शुष्यतो विशेषेण पुरीषमनुरक्ष्यं तथा सर्वेषामतिकृशदुर्बलानाम् । तस्यानाप्याय्यमानस्य विषमाशनोपचितदोषाः पृथक् पृथगुपद्रवैर्युञ्जन्तो भूयः शरीरमुपशोषयन्ति ॥ ८ ॥
तत्र वातो ह्यस्य शिरः शूलम् अङ्गमदं कण्ठोदध्वंसनं पार्श्वसंरोजन मंसात्रम खरभेदं प्रतिश्यायञ्च उपजनयति, पित्तं पुनर्ज्वरमतिसारमन्तर्दाहञ्च श्लेष्मा तु प्रतिश्यायं शिरसो गुरुत्वमरोचक कासञ्च । स कासप्रसङ्गादरसि क्षते शोणितं
,
Acharya Shri Kailassagarsuri Gyanmandir
उपजायते, तस्मात् स पुरुषः पुरीषोपष्टम्भात् वत्र्त्तयति वत्र्त्तते जीवन्नेव तस्मात् शुष्यत इति । विषमाशनात् शष्यत इति अक्षीणबलमांसपुरुषस्य विषमाशनजशोषे पुरीषरक्षणात्रश्यत्वं दर्शयित्वा स्वभावतो वा रोगान्तरेण वा कृशदुर्बलस्यापि पुरीषरक्षणावश्यत्वं दर्शयति - तथा सर्वेषामित्यादि ।
विषमाशनतः किं स्यादित्यत आह-तस्येत्यादि । तस्य विषममश्नतः पुरुषस्य प्रकुपित्तदोषत्रयवृत रसादिवहस्रोतोमुखखेन रसादिधातुपुष्टाभावेन अनाप्याय्यमानस्य अपुष्टशरीरस्य विषमाशनोपचितदोषा वातपित्तकफाः पृथक् पृथक् प्रत्येकं न मिलिला स्वकृतैरुपद्रवैर्लिङ्गः शूलाङ्गमर्दादिभिरत उद्धं वक्ष्यमाणैः ॥ ९ ॥
गङ्गाधरः - पृथक् पृथगुपद्रवानाह - तत्रेत्यादि । तत्र विषमाशनोपचितेषु वातादिषु मध्ये वातः शिरःशूलश्च अङ्गमद्देश्च कण्ठोदध्वंसनञ्च पार्श्वसंरोजनञ्च सावमद्देश्च स्वरभेदञ्च प्रतिश्यायञ्च जनयति । प्रतिश्यायस्य कफकाय्येत्वेन वक्ष्यमाणत्वाद् वातकफात्मकत्वेन एक एव गण्यः । पित्तं पुनरित्यत्र तत्रेत्यन्वयः । शिरःशूलस्य वातकार्य्यलात् शिरसो गुरुत्वस्य कफ काय्येखादेक एव गण्यः शिरःपीड़नसामान्यात् । ननु रुधिरष्ठीवनमंत्र कासप्रसङ्गादुक्तं
;
;
यदायत्तमोकसाध्यम्' इति अनेन हि तत्रोपयोक्त परीक्षया सात्म्यमेव परीक्ष्यत इत्युक्तम् ; नमुखानीति गतिद्वाराणि अयतिर्हि गतिः; परिवाय्यैत्यवरुध्य ; तथा सर्वेषामत्यर्थ
* शिरःशूलमित्यत्र शूलमिति वा पाठः ।
For Private and Personal Use Only