________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। { कुष्टनिदानम् तृष्णाचरातिसारदाहदौर्बल्यारोचकाविपाकाच, तथाविधम् असाध्यं विद्यादिति ॥ १५ ॥
भवन्ति चात्र। साध्योऽयमिति यः पूर्व नरो रोगमुपेनते। स किश्चित्कालमासाद्य मृत एवावबुध्यते ॥ यस्तु प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा। भेषजं कुरुते सम्यक् स चिरं सुखमश्नुते ॥ यथा ह्यल्पेन यत्नेन च्छिद्यते तरुणस्तरुः । स चैवातिप्रवृद्धस्तु यत्नात् कृच्छ्रण छिद्यते ॥ एवमेव विकारोऽपि तरुणः साध्यते सुखम् ।
विवृद्धः साध्यते कृच्छादसाध्यो वापि जायते ॥ १६ ॥ वानामन्यादीनाम्, तथाविधमुक्तरूपं सवें कुष्ठमसाध्यं विद्यादित्यर्थः ॥१५॥
गङ्गाधरः-अथोपेक्षायां हेतु बुद्धिं प्रदर्य तत् परिहारार्थमुपदिशति । भवन्तीत्यादि। साध्योऽयमित्यादि। अयं व्याधिः साध्यः स्वयं निवत्तिप्यति किंवा प्रतिकरिष्यतेऽनन्तरमिति बुद्धया यो नरः पूर्वमुत्पन्नमात्र न चिकित्सिवा उपेक्षते, स किञ्चित्कालमासाद्य तदरोगे वृद्धे गाढमूले सति अहं मृत एवेति अवबुध्यते। तेन रोगोपेक्षा न कार्येति ख्यापयितुमाह-यस्वित्यादि। प्रागेवेति उत्पत्तेः पूर्वमेव चयप्रकोपप्रसरपूर्वरूपावस्थासु तरुणेष्वित्युत्पन्नमात्रं सम्यगित्यनेनायथावञ्चिकित्सयापि साध्यतामतिवत्तेते इति ख्यापितम्। ननु कस्मात् चयाद्यवस्थासूत्पन्नमात्रावस्थायां वा सम्यगभेषजकरणे साध्यता स्यादुपेक्षया वा कस्मान्न साध्यता स्थादित्यत आह-यथेत्यादि। असाध्यत्वे तु नायं दृष्टान्तः, किन्तु कृच्छखदृष्टान्तेनैवातिविद्ध खेऽच्छ खोन्नयेनासाध्यत्वे दृष्टान्त उन्नेयः॥१६॥ .
दोषाः पुनर्दूषयन्त इति त्वगादीनेव। तरुणानीति कोमलानि नासास्थ्यादीन्याददते भक्षयन्ति ।
For Private and Personal Use Only