SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३१७ र्थ अध्यायः निदानस्थानम् । वातगुणविशेषगणेव नामविशेषा भवन्ति। तद यथा-वसामेहश्च मजमेहश्च हरितमेहश्व मधुमेहाचेति ॥ ६ ॥ तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति । वसायिक वसामञ्च हुमेहति यो नरः । वसामेहिनमाहस्तमसाध्यं वातकोपतः ॥ मज्जानं सह सूत्रण मूत्रं मेहति यो नरः । मजमेहिनमाहुस्तमसाध्यं वातकोपतः ॥ हस्ती मत्त इवाजस्र मूत्रं क्षति यो नरः। हस्तिमेहिनमाहुस्नमसाध्यं वातकोपतः ॥ काधमधुरं पाण्डु रुखै मेहति यो नरः। वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम् ॥ मुक्ता वातोल्वणानां विहिता क्रिया सा। वायुहि मेहेष्ववकर्षितानां कुप्यत्यसाध्यान् पनि नास्ति चिन्ता ।। इति। सुश्रुते च-कफपित्तवसामजमेदोभिरन्वितो वायुतिमान प्रमहान जनयति इत्युक्तम्। एषां वसामेहादिसंज्ञायां हेतुमाह-तेषामित्यादि । वसामेहश्चेति कषायमधुरपाण्डुरुक्षगुणविशेषेण वसामेह इति संज्ञा, कपायमधुराभ्यां संसृष्टेऽपि वसाभायाः प्राधान्यात् । मज्जमेहश्चति वायोमेधुरगुणसंसर्गऽपि सपिवणेमज्जप्राधान्यात् मज्जमेह इति संशा। सुश्रुते तु मज्जमेहस्य सपिमह इति संज्ञा कृता। सर्पिःप्रकाशं सपिही मेहतीत्युक्तम्। हस्तिमेहश्चेति वायो रसरूपत्वेऽपि विकृतीभूतरौक्ष्यादिगुणपरिणामे कपायादिगुणसंसगेऽपि मत्तहस्तिवदजस्रावेगाभ्यां मूत्रक्षरणप्राधान्यात् हस्तिमेहसंशा। मधुमेहश्चेति मधुरकपायपाण्डुरौक्ष्यगुणवत्त्वेऽपि ओजःप्राधान्येनाकोत् तद्गुणेन मधुररसेन मधुमेह इति संज्ञा ॥९॥ गङ्गाधरः-एषां चतुणां वातप्रमेहाणां विशेषज्ञानार्थान् श्लोकानाहतत्रेत्यादि। सुगमम् । कषायमित्यादि। यद्यपि वायोनीरसवं मधुरवमेव तु ओजसो न तु कपायवं तथापि वायो रोक्ष्यात् ओजसो मधुरस्वभावस्य कपायखेन परिणमयित्वात् कपायमधुरवं मत्रस्य रोक्ष्यं पाण्डुखञ्च बोध्यम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy