________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२६६ ___ तत्र श्लोकः। संख्या निमित्तं रूपाणि पूर्वरूपमथापि च । दृष्टं निदाने गुल्मानामेकदेशश्च कर्मणाम् ॥ १३ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते निदानस्थाने
गुल्मनिदानं नाम तृतीयोऽध्यायः ॥ ३ ॥ गङ्गाधरः-अथाध्यायार्थमुपसंहरति-तत्रेत्यादि। इह खलु पञ्च गुल्मा इत्यादिना सङ्घया। एवंवादिनमित्यारभ्य प्रकोपमापद्यते इत्यन्तेन वातगुल्मस्य निमित्तम् । स प्रकुपित इत्यादिना तस्य सम्प्राप्तिः । स मुहुरित्या दिना तस्य रूपाणि। निदानोक्तेत्यादिनानुपशयोपशयो। तैरेवेत्यादिना पित्तगुल्मस्य निमित्तम् । तत् प्रकुपितमित्यादिना तस्य सम्प्राप्तिः। तानेव वेदनाप्रकारान इत्यादिना रूपाणि। निदानोक्तानीत्यादिनानुपशयोपशयो। पुनस्तैरेव इत्यादिना कफगुल्मस्य निमित्तम् । तं प्रकुपितमित्यादिना तस्य सम्प्राप्तिः। तानेवेत्यादिना रूपाणि । निदानोक्तानीत्यादिनानुपशयोपशयो। त्रिदोषहेखित्यादिना निचयगुल्मस्य निमित्तं रूपाणि सम्प्राप्तिरुपशयाचातिदेशेन । शोणितगुल्मस्वित्यादिना शोणितगुल्मस्य निमित्तम् । स प्रकुपित इत्यादिना तस्य सम्प्राप्तिः । तस्याः शूल इत्यादिना रूपाणि शोणितगुल्मस्य । एषान्तु इत्यादिना सर्वगुल्मानां पूर्वरूपाणि। अथापि चेति चकारात् सम्प्राप्तापशयो यथाव्याखातं बोध्यो। सर्वेष्वित्यादिना सर्वत्र गुल्मेषु अव्यभिचारिदोषसम्बन्धश्च । तेषामित्यादिना यावदध्यायसमाप्त कर्मणामेकदेश एतत्सव्वं गुल्मानां निदाने दृष्टमित्यर्थः ॥ १३ ॥
अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ द्वितीयस्कन्धे
निदानस्थानजल्पे निदानस्थानीयगुल्म निदानाखा
तृतीयाध्यायजल्पाखवा तृतीया शाखा ॥३॥ एवं त्वरया कर्त्तव्येत्याह -स्वरमागस्त्वित्यादि। आत्ययिके कर्मणि क्रियमाण इति शेषः । अल्पमपीति कार्मविशेषगम् । संग्रहे “एकदेशश्च कर्मणा"मिति चिकित्सितानाम् ॥ ११-१३ ॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां
गुल्मनिदानं नाम तृतीयोऽध्यायः ॥३॥
For Private and Personal Use Only