SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६८ चरक-संहिता। । गुल्मनिदानम् सदनारुचिसंप्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः। भुक्ते सदैव हि रुज कुरुतेऽतिमात्रं सूर्योदये च शिशिरे कुसुमागमे च ॥३॥ सर्वेषु दोषेषु च सर्वलिङ्ग विद्याद भिषक् सर्वभवं हि शूलम् । सुकष्टमेनं विषवज़कल्पं विवर्ज नीयं प्रवदन्ति तज्ज्ञाः ॥४॥ आटोपहल्लासवमीगुरुत्व-स्तै मित्यमानाहकफप्रसेकैः । कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ॥५॥ वस्तौ हृत्पावपृष्ठेषु स शुलः कफवातिकः॥६॥ कुक्षौ हन्नाभिमध्येषु स शूलः कफपैत्तिकः॥७॥ दाहज्वरकरो घोरो विज्ञ यो वातपैत्तिकः॥८॥ एकदोषोत्थितः साध्यः कृच्छसाध्यो द्विदोषजः । सव्वेदोषोत्थितो घोरस्त्वसाध्यो भूयुपद्रवः ।। वेदना च तृपा मूर्छा आनाहो गौरवारुची। कासश्वासौ च हिक्का च शुलस्योपद्रवाः स्मृताः ॥ अस्यैवावस्थान्तरम्। स्वैनिदानः प्रकुपितो वायुः सन्निहितस्तदा। कफपित्ते समात्य शूलकारी भवेद्धली। भुक्ते जीयेति यच्छ्रलं तदेव परिणामजम् । तस्य लक्षणमप्येतत् समासेनाभिधीयते। आध्मानाटोपविण्मूत्र विवन्धारतिवेपनैः । स्निग्धोष्णोपशमप्रायं वातिकं तद् वर्दभिषक् ॥१॥ तृष्णादाहारतिस्वेदाः कटुम्ललवणाशिनः। शूलं शीतशमप्रायं पैत्तिकं लक्षयेद् भिषक् ॥२॥ छर्दिहल्लाससम्मोहं स्वल्परुग्दीघसन्तति । कटुतिक्तोपशान्तश्च तच्च ज्ञेयं कफात्मकम् ॥३॥ संसृष्टलक्षणं बुद्धा द्विदोषं परिकल्पयेत् । त्रिदोषजमसाध्यन्तु क्षीणमांसबलानलम् ॥ ४॥ जीणे जीय्येत्यजीणे वा यच्छुलमुपजायते। पथ्यापथ्यप्रयोगेण भोजनाभोजनेन च । न शमं याति नियमात सोऽन्नद्रव उदाहृतः॥ इति । तत्रान्तरे च । वलाशः प्रच्युतः स्थानात् पित्तेन सह मूर्च्छितः। वायुमादाय कुरुते शूलं जीय्यति भाजने। कुक्षौ जठरपाश्र्वे च नाभ्यां वस्तौ स्तनान्तरे। पृष्ठमूलप्रदेशे च सवें वेतेषु वा पुनः । भुक्तमात्रेऽथवा वान्ते जीणेऽन्ने वा प्रशाम्यति । पष्टिकत्रीहिशालीनामोदनेन विवर्द्धते। तत् परिणामजं शूलं दुविज्ञ यं महागदम्। तमाहू रसवाहानां स्रोतसां दुष्टिहेतुकम्। केचिदन्नद्रवं प्राहुरन्ये तत् पक्तिदोषतः । पक्तिशूलं वदन्त्येके केचिदन्नविदाहजम् ॥ इति । शूलस्य प्रागुत्पत्तिमुवाच हारीतः । अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजश्च । तमापतन्तं सहसा निरीक्ष्य भयादितो विष्णुतर्नु प्रविष्टः । स विष्णुहङ्कारविमोहितात्मा पपात भूमौ प्रथितः सशुलः । स पञ्चभूतानुगतं शरीरं प्रदृषयत्यस्य हि पूव्वेसृष्टिः । इति ॥१२॥ इत्यादि। सर्वगुल्मानां वातमूलत्वेन वातनिरपेक्षचिकित्साविशेषानुपलम्भे वातिकचिकित्सा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy