________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः निदानस्थानम् ।
१२६७ हृदिस्थः कुरुते शुलमुच्छासरोधकं परम् । स हृच्छल इति खरातो रसमारुत सम्भवः। तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् ॥७॥ संरोधात् कुपितो वायुवस्तिमात्य तिष्ठति। वस्तिवङ्गणनाभीषु ततः शूलोऽस्य जायते। विमूत्रवातसंरोधी वस्तिशुलः स मारुतात् ॥८॥ नाभ्यां वङ्क्षणपाश्र्वेषु कुक्षौ मेदान्त्रमद्देकः। मूत्रमाढत्य गृह्णाति मूत्रशूलः स मारुतात् ॥९॥ वायुः प्रकुपितो यस्य रुक्षाहारस्य देहिनः। मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम्। शूलं संजनयंस्तीत्र स्रोतांस्यात्य तस्य हि। दक्षिणं यदि वा वाम कुक्षिमादाय जायते। सर्वत्र वद्धते क्षिप्रं शूलं तत्र सघोषवत् । पिपासा वद्धते तीवा भ्रमो मूर्छा च जायते। उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति । विशूलमेतज्जानीयाद भिषक् परमदारुणम् ॥१०॥ अत ऊर्द्ध मस्य चिकित्सामुक्त्वा , अतिमात्रं यदा भुक्तं पावके मृदुतां गते । स्थिरीभूतन्तु तत् कोष्ठे वायुरातत्य तिष्ठति। अविपाकगतं ह्यन्नं शूलं तीव्र करोत्यति । मूर्छाध्मानं विदाहश्च हृदुत्क्लेशं विलम्बिकाम्। विरिच्यते च्छईयति कम्पतेऽतो विमुह्यति ॥११॥ इति । अथ तन्त्रान्तरेऽपि । दोपैः पृथक् समस्ताम-द्वन्द्व : शूलोऽष्टया भवेत् । सव्वेष्वतेषु शूलेषु प्रायशः पवनः प्रभुः॥ व्यायामयानादतिमथुनाच प्रजागराच्छीतजलातिपानात् । कलायमुद्दाढ़किकोरदृषादत्यर्थरुक्षाध्यशनाभिघातात्। कषायतिक्तातिविरूढ़जान्न-विरुद्धवल्लूरकशुष्कशाकात् । विशुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात्। वायुः प्रद्धो जनयेद्धि शूलं हृत्पृष्ठपाश्वत्रिकवस्तिदेशे। जीणे प्रदोषे च घनागमे च शीते प्रकोपं समुपैति गाढ़म् । मुहुम्मु हुश्चोपशमप्रकोपौ विड़वातसंम्भनतोदभेदैः। संस्वेदनाभ्यञ्जनमनादयः स्निग्धोष्णभोज्यैः प्रशम प्रयाति ॥ ॥ क्षारादितीक्ष्णोष्णविदाहितैल निष्पावपिण्याककुलत्थयूषैः । कटुम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः। ग्राम्यातियोगादशनविदग्धैः पित्तं प्रकुप्याशु करोति शूलम् । तृड्दाहमोहात्तिकरं हि नाभ्यां संस्वेदम्र भ्रमचोषयुक्तम् । मध्यन्दिने कुप्यति चाद्धरात्रे विदाहकाले जलदात्यये च। शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनैश्च ॥२॥ आनूपवारिजकिलाटपयोविकारैर्मा सेक्षुपिष्टकृशरातिलशष्कुलीभिः। अन्यवेलाशजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् । हल्लासकास
एकदोषप्रशमनमपि तदेव कर्त्तव्यम्, यद् गुरूपद्रवप्रशमं भवतीति भावः। एतदेवाह-गुरून्
१६३
For Private and Personal Use Only