SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९८८ चरक संहिता | | गुल्मनिदानम् उक्ता वातगुल्मे । पित्तन्त्वेनं विदहति कुक्षौ हृदुरसि कण्ठे वा विदद्यमानः सधूममिवोद्गार मुद्गिरत्यभ्लान्वितम् । गुल्माव - काशश्चास्य दह्यते दूयते धूप्यत्युष्मायते स्वियति क्लियति मृदुशिथिल इव स्पर्शासहोऽल्पलोमाञ्च भवति । ज्वरभ्रमदवथुपिपासागल तालुमुखशोषप्रमोहविभेदाश्चैनमुपद्रवन्ति । हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति । निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत ॥ ६ ॥ ( इति पित्तगुल्मः । ) तरेव तु कर्षणैः कषितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् पिष्टेतुनीर तिलमाषगुड़ विकृतिसेवनातू, मद्यातिपानाद्धरित कातिक प्रणयनादानू पौदक ग्राम्य-मांसातिभक्षणात् तानेवेति मुहुराध्मातीत्यादुक्तरूपान् । ननु तत्सर्व्वं मारुतकार्य, वित्तन्तु किं करोतीत्यत आह- पित्तन्त्वेन मित्यादि । विदहति विशेषेण ज्वालां करोति कुक्ष्यादिषु । पित्तेन कुक्ष्यादिषु विद्यमानः पुरुषः सधूमं धूमेन सहितमिव गन्धवदम्लान्वितमुद्द्वारमुरिति । गुल्मावकाश इत्यस्य दह्यते दूयते इत्यादिभिरन्वयः । गुल्मावकाशो गुल्मप्रदेशः । ज्वरादय उपद्रवाः । एनं पित्तगुल्मिन पुरुषम् । हरितो वर्णः हरिद्वर्णः पालाशवणे इति यावत् । हारिद्रो हरिद्रावत् पीतवर्णः । शेषं सुगमम् ॥ ६ ॥ ( इति पित्तगुल्मः । ) गङ्गाधरः- कफगुल्मनिदानमाह तैरेवेत्यादि । तैरेवेति वातगुल्मोक्तज्वरादिभिः कर्षणैः । अतिस्निग्धादीनां यथायोग्यं केवलकफकरत्वं वातवचनात् पित्तगुल्मस्य कफगुल्मस्य च वस्तिः स्थानं न भवतीति दर्शयति वचनं हि" नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः” इति । वातगुल्मस्य तु वस्तिरपि स्थानं भवति अत एव तत्र सामान्येन 'महास्रोतः' इति कृतम् 'महास्रोतोग्रहणेन च वस्तिरपि गृह्यते, तथा वातगुल्म एव "हृदि वस्तौ” इत्यादि कृतम् दाहदूयनादयः पित्तवेदनाविशेषा असकृदव्याख्याताः दवथुर्धवक्किनेति लोके कथ्यते ॥ ६ ॥ ; ; चक्रपाणिः- श्लेष्मगुल्मेऽतिभुक्षस्येति अतिभुक्षितस्य अतिसुहितस्येति वा * मन्दकमद्यातिपानात् इति वा पाठः । ―― Acharya Shri Kailassagarsuri Gyanmandir S For Private and Personal Use Only पाठ: ;
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy