SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्याय ] इन्द्रियस्थानम् । २२२६ पक्वाशयमधिष्ठाय हत्वा संज्ञाश्च मारुतः । कण्ठे घुर्घरकं कृत्वा सद्यो हरति जीवितम् ॥ १६ ॥ दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसंयुतम् । सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः॥ १७॥ तृष्णाश्वासशिरोरोग-मोहदौर्बल्यकूजनैः। स्पृष्टः प्राणान् जहात्याशु शकृदभेदेन चातुरः॥१८॥ तत्र श्लोकः। । एतानि खलु लिङ्गानि यः सम्यगवबुध्यते । स जीवितञ्च मानां मरणञ्चापि बुध्यते ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने सद्यो मरणीयमिन्द्रियं नाम दशमोऽध्यायः॥ १०॥ .. गङ्गाधरः--पक्काशयत्यादि। मारुतः पक्काशयमधिष्ठाय सज्ञाश्च हला कण्ठे घुघुरकं शब्दं कृखा नरस्य प्राणान् सद्यो हरति ॥१६॥ गङ्गाधरः-दन्ता इत्यादि। सद्या मरिष्यतः पुरुषस्य लिङ्गं-दन्ताः कद्दमदिग्धाभा भवन्ति, मुखश्च चूर्णकसंयुतं शम्बूकशुक्तिकादिभस्मचूर्णयुक्तमिव भवति, गात्राणि च सिप्रायन्ते। सिप्रा नदी, सेवाचरन्ति स्वेदबाहुल्येन रोमाञ्चायन्ते वा इति ॥१७॥ गङ्गाधरः-तृष्णेत्यादि। आतुरो येन केनापि व्याधिना व्याधितस्तृष्णादिभिः स्पृष्टः शकृद्भदेन च स्पृष्टः आशु प्राणान् जहाति ॥१८॥ गङ्गाधरः-तत्र श्लोक इत्यादिनाशीरस्याध्यायस्य ॥१९॥ अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थानजल्पे पञ्चमस्कन्धे सद्योमरणीयेन्द्रियजल्पाख्या दशमी शाखा ॥ १०॥ चक्रपाणिः-घुर्घरकमिति घुघुरकमित्याकारशब्दः, स कफात्मकेन श्वासेन भवति। मुरु चूर्णकसन्निभं श्वैत्यात्। सिप्रायन्त इति सिप्रानदीवत् स्वेदप्रादुर्भावादाचरन्तीति सिप्रायन्ते, किंवा सिप्रायन्त इति शिथिलीभवन्ति अनेकार्थत्वाद् धातूनाम् । स जीवितञ्चावबुध्यत इति यथोक्तरिष्टाभावेन जीवितं बुध्यते। तेन रिष्टसद्भावेन च मरणं बुध्यत इति ॥ १६-१९॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक तात्पर्य्यटीकायाम् इन्द्रियस्थाने सद्योमरणीयेन्द्रियं नाम दशमोऽध्यायः ॥ १०॥ . For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy