________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्याय ]
इन्द्रियस्थानम् ।
२२२६ पक्वाशयमधिष्ठाय हत्वा संज्ञाश्च मारुतः । कण्ठे घुर्घरकं कृत्वा सद्यो हरति जीवितम् ॥ १६ ॥ दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसंयुतम् । सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः॥ १७॥ तृष्णाश्वासशिरोरोग-मोहदौर्बल्यकूजनैः। स्पृष्टः प्राणान् जहात्याशु शकृदभेदेन चातुरः॥१८॥
तत्र श्लोकः। । एतानि खलु लिङ्गानि यः सम्यगवबुध्यते । स जीवितञ्च मानां मरणञ्चापि बुध्यते ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने सद्यो
मरणीयमिन्द्रियं नाम दशमोऽध्यायः॥ १०॥ .. गङ्गाधरः--पक्काशयत्यादि। मारुतः पक्काशयमधिष्ठाय सज्ञाश्च हला कण्ठे घुघुरकं शब्दं कृखा नरस्य प्राणान् सद्यो हरति ॥१६॥
गङ्गाधरः-दन्ता इत्यादि। सद्या मरिष्यतः पुरुषस्य लिङ्गं-दन्ताः कद्दमदिग्धाभा भवन्ति, मुखश्च चूर्णकसंयुतं शम्बूकशुक्तिकादिभस्मचूर्णयुक्तमिव भवति, गात्राणि च सिप्रायन्ते। सिप्रा नदी, सेवाचरन्ति स्वेदबाहुल्येन रोमाञ्चायन्ते वा इति ॥१७॥
गङ्गाधरः-तृष्णेत्यादि। आतुरो येन केनापि व्याधिना व्याधितस्तृष्णादिभिः स्पृष्टः शकृद्भदेन च स्पृष्टः आशु प्राणान् जहाति ॥१८॥ गङ्गाधरः-तत्र श्लोक इत्यादिनाशीरस्याध्यायस्य ॥१९॥
अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थानजल्पे
पञ्चमस्कन्धे सद्योमरणीयेन्द्रियजल्पाख्या दशमी शाखा ॥ १०॥ चक्रपाणिः-घुर्घरकमिति घुघुरकमित्याकारशब्दः, स कफात्मकेन श्वासेन भवति। मुरु चूर्णकसन्निभं श्वैत्यात्। सिप्रायन्त इति सिप्रानदीवत् स्वेदप्रादुर्भावादाचरन्तीति सिप्रायन्ते, किंवा सिप्रायन्त इति शिथिलीभवन्ति अनेकार्थत्वाद् धातूनाम् । स जीवितञ्चावबुध्यत इति यथोक्तरिष्टाभावेन जीवितं बुध्यते। तेन रिष्टसद्भावेन च मरणं बुध्यत इति ॥ १६-१९॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक
तात्पर्य्यटीकायाम् इन्द्रियस्थाने सद्योमरणीयेन्द्रियं नाम दशमोऽध्यायः ॥ १०॥ .
For Private and Personal Use Only