________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] इन्द्रियस्थानम् ।
२२११ यो मत्त्यस्तं धीरः परिवज्जयेत्। निद्रा न च्छिद्यते यस्य यो वा जागत्ति सर्वदा। मुहोद्वा वक्तुकामस्तु प्रत्याख्येयः स जानता। उत्तरौष्ठश्च यो लिह्यादुद्गारांश्च करोति यः। प्रेतैर्वा भाषते सार्द्ध प्रेतरूपं तमादिशेत् ॥ खेभ्यः सरोमकूपेभ्यो यस्य रक्तं प्रवर्तते। पुरुषस्याविषार्तस्य सद्यो जह्यात् स जीवितम् । वाताष्ठीला तु हृदये यस्योर्द्ध मनुयायिनी। रुजानविद्वेषकरी स परासुरसंशयम्। अनन्योपद्रवकृतः शोफः पादसमुत्थितः। पुरुषं हन्ति नारीश्च मुखजो गुह्यजो द्वयम्। अतिसारो ज्वरो हिक्का छर्दिः शूनाण्डमेढ़ता। श्वासिनः कासिनो वापि यस्य तं परिवर्जयेत्। स्वेदो दाहश्च बलवान् हिक्का श्वासश्च मानवम्। बलवन्तमपि प्राणैर्वियुञ्जन्ति न संशयम् । श्यावा जिहा भवेद यस्य सव्यञ्चाक्षि निमज्जति । मुखञ्च जायते पूति यस्य तं परिवज्जयेत् । वक्तमापूर्यतेऽश्रूणा विद्यतश्चरणावुभौ। चक्षुश्वाकुलतां याति यमराष्ट्र गमिष्यतः। अतिमात्रं लघूनि स्युर्गात्राणि गुरुकाणि च। यस्याकस्मात् स विशे यो गन्ता वैवस्वतालयम्। पकमत्स्यवसातैलघृतगन्धाश्च ये नराः। मृष्टगन्धांश्च ये वान्ति गन्तारस्ते यमालयम्। यूका ललाटमायान्ति बलिं नाश्नन्ति वायसाः॥ येषां वापि रतिर्नास्ति यातारस्ते यमालयम् । ज्वरातिसारशोफाः स्युर्यस्यान्योन्यावसादिनः। प्रक्षीणबलमांसस्य नासौ शक्यचिकित्सितुम्ः। क्षीणस्य यस्य क्षुत्तष्णे हृदैवरिष्टैहितैस्तथा। न शाम्यतोऽन्नपानश्च तस्य मृत्युपस्थितः। प्रवाहिका शिरःशूलं कोष्ठशुलश्च दारुणम् । पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः। विषमेणोपचारेण कर्म भिश्च पुराकृतैः। अनित्यबाच जन्तूनां जीवितं निधनं व्रजेत् । प्रेतभूतपिशाचाश्च रक्षांसि विविधानि च। मरणाभिमुखं नित्यमुपसर्पन्ति मानवम् । तानि भेषनवीर्याणि प्रतिघ्नन्ति जिघांसया। तस्मान्मोघाः क्रियाः सर्वा भवन्त्येव गतायुषः॥ इति ॥२५॥
त्वगस्थिष्वेव लग्ना दृश्यते। किंवा निचितमुपचितं मांसं स्यात् । त्वगस्थिष्वेव दृश्यते स्वगस्थिमात्रावशेषो वा भवतीति यावत् ॥ २०-२६ ॥
For Private and Personal Use Only