________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२१०
चरक-संहिता। (पनरूपीयमिन्द्रियम् निचितं यस्य मांसन्तु त्वगस्थि ॐ चैव दृश्यते। क्षीणस्यान्यूनतस्तस्य मासमायुः परं भवेत् ॥ २५ ॥
विकृत्यैवातो विपर्यासे च प्रेतलक्षणम् । तद यथा-ठोफो भृशं निःसृतं वृषणो चात्यर्थमन्तःप्रविष्टौ इत्यर्थः। विकृत्येति वचनेन प्रकृत्या यस्य त्वेवं तन्न रिष्ठमिति ख्यापितम् ॥ २४ ॥ ___ गङ्गाधरः-निचितमित्यादि। यस्य मांसं शरीरे निचितं सम्पूणम् । खगस्थि च दृश्यते, यस्य क्षीणस्यान्यूनतः सम्पूणतः मांसहीनस्य खगस्थि च निचितं दृश्यते, तस्य मासं व्याप्य परमायुभेवेदित्यर्थः। सुश्रुतेऽपिश्यावा लोहितिका नीला पीतिका वापि मानवम्। अभिवन्ति यं छायाः स परासुरसंशयम् ॥ अभिद्रवन्ति अभिधावन्ति । हीश्रियो नश्यतो यस्य तेजओजःस्मृतिप्रभाः। अकस्माद् यं भजन्ते वा स परासुरसंशयम्। यस्याधरौष्ठः पतितः क्षिप्तश्बोद्ध तथोत्तरः। उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् । आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा। खञ्जनप्रतिमा वापि तं गतायुषमादिशेत् । कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य वै। कर्कशा वा भवेद् यस्य सोऽचिराविजहात्यमून् । कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका। अवस्फूर्जति मग्ना वा न स जीवति मानवः । संक्षिप्ते विषमे स्तब्धे रक्ते स्तब्धे च लोचने। स्यातां वा प्रत्र ते यस्य स गतायुनरो ध्रुवम्। केशाः सीमन्तिनो यस्य संक्षिप्ते विनते ध्रुवौ। लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद याति मृत्यवे। नाहरत्यन्नमास्यस्थं न धारयति यः शिरः। एकाग्रदृष्टिमू ढात्मा सद्यः प्राणान् जहाति सः। बलवान् दुबलो वापि संमोहं योऽधिगच्छति। उत्थाप्यमानो बहुशस्तं धीरः परिवर्जयेत् । उत्तानः सर्वदा शेते पादौ विकुरुत च यः। विप्रसारणशीलो वा न स जीवति मानवः । शीतपादकरोच्छास-श्छिन्नश्वासश्च यो भवेत् । काकोच्छासश्च
स्वभावं विना। तेन स्वभावोत्सितशेफादि न रिष्टम् । किन्त्वनिमित्तं कादाचित्कं तदेव तावद अरिष्टम् । निचितमिति क्षीणं नि'शब्दस्य प्रतिषेधार्थत्वात् । एवञ्च तथा मांसं क्षीणं भवति । यथा
__* स्वगस्थिष्वेव इति चक्रः ।
For Private and Personal Use Only