________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•म अध्यायः ]
इन्द्रियस्थानम् ।
ऊर्द्धश्च यः प्रश्वसिति श्लेष्मा चाभिभूयते । नवबलाहारो नरो वा न स जीवति ॥ २० ॥ ऊर्जा नयने यस्य यस्य / नारतकम्पने । बलहीनः पिपासार्त्तः शुष्कास्यो न स जीवति ॥ २१ ॥ यस्य गण्डावुपचितौ ज्वरकासौ च दारुणौ । शूली प्रद्वेष्टि चाप्यन्नं तस्मिन् कर्म न सिध्यति ॥ २२ ॥ व्यावृत्तमुखजिह्रस्य भ्रुवौ यस्य च विच्युते । कण्टकैश्वाचिता जिह्वा यथा प्रतस्तथैव सः ॥ २३ ॥ शेफश्चात्यर्थमुत्सिक्तं निःसृतौ वृषणौ भृशम् ।
तश्चैव विपर्यास विकृत्या प्रतलक्षणम् ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गङ्गाधरः - ऊर्द्ध मित्यादि । श्लेष्मणाभिभूयते कण्ठ आत्रियते । हीनवर्णादिको वा, स न जीवति ॥ २० ॥
गङ्गाधरः - उद्धृग्रे इत्यादि । यस्य नयने द्व ऊर्द्धाये । यस्य वा नयने द्वे अनारतं सततं कम्पने सततकम्पनशीले भवतः । बलहीनादिः स च न जीवति ॥ २१ ॥
गङ्गाधरः -- यस्येत्यादि स्पष्टम् ।। २२ ।।
२२०६
गङ्गाधर - व्यावृत्तेत्यादि । व्यावृत्तं स्वरूपान्यथारूपं मुखजिह्व यस्य । विच्युते अधोनते । कण्टकैः कण्टकाकारैराचिता व्याप्ता जिह्वा ॥ २३ ॥ गङ्गाधरः- शेफश्चेत्यादि । यस्य विकृत्या शेफो मेढमत्यर्थमुत्सिक्तमन्तःप्रविष्टं वृषणौ च भृशं निःसृतौ निर्गतौ त्वेतत् प्रेतलक्षणं मृतस्य लक्षणम् । एवं
,
* मन्ये वारत कम्पने इति पाठश्वक्रसम्मतः ।
२७७
चक्रपाणिः इति ऊद्धमुखे । भारतकम्पने अविश्रान्तकम्पने । उत्सिक्तमिति भन्तः प्रविष्टम् । अतश्चैवं विपर्य्यास इति शेफोऽतिनिःसृतं वृषणौ चापि प्रविष्टौ । विकृत्येति
I
For Private and Personal Use Only