________________
Shri Mahavir Jain Aradhana Kendra
५म अध्यायः ]
www.kobatirth.org
इन्द्रियस्थानम् । तत्र श्लोकः । पूर्व्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान् । न स मोहादसाध्येषु कर्माण्यारभते भिषक् ॥ ३६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने पूर्व्वरुपीयमिन्द्रियं नाम पञ्चमोऽध्यायः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२७५
मन्त्रान् गायत्री त्रिपदां तथा । दृष्ट्वा च प्रथमे यामे सुप्याद् ध्यात्वा पुनः शुभम् ॥ जपेद्वान्यतमं देवं ब्रह्मचारी समाहितः । न चाचक्षीत कस्मैचिद् दृष्टं स्वप्नमशोभनम् ॥ देवतायतने चैव वसेदं रात्रित्रयं तथा । विमांश्च पूजयेन्नित्यं दुःस्वमात् पविमुच्यते । अत ऊर्द्ध प्रवक्ष्यामि प्रशस्तं स्वमदर्शनम् । देवान् द्विजान् गोवृषभान जीवतः सुहृदो नृपान् ॥ समिद्धमग्निं विप्रांश्च निर्मलानि जलानि च । पश्येत् कल्याणलाभाय व्याधेरपगमाय च । मांसं मत्स्यान् स्रजः श्वेताः वासांसि च फलानि च । लभन्ते धनलाभाय व्याधरपगमाय च । महाप्रासादसफल - वृक्षवारणपर्व्वतान्। आरोहेद द्रव्यलाभाय व्याधेरपगमाय च । नदीनदसमुद्रांच क्षुभितान् कलुवोदकान् । तरेत् कल्याणलाभाय व्याधेरपगमाय च । उरगो वा जलौको वा भ्रमरो वापि यं दशेत् | आरोग्यं निद्दिशेत् तस्य धनलाभश्च बुद्धिमान् । एवंरूपान् शुभान् स्वप्नान् यः पश्येद्व्याधितो नरः । स दीर्घायुरिति ज्ञेयस्तस्मै कम् समाचरेत् ।। इति ।। ३५ ।।
I
गङ्गाधरः - अध्यायाशिषमाह – तत्र श्लोक इति । पूर्व्वरूपाणीत्यादि । एतदध्यायोक्तानि पूर्व्वरूपाणि इमान् इत्यस्य लिङ्गविपर्ययेणान्वयात् । स मोहात् अज्ञानात् || ३६ |
अध्यायं समापयति - अग्नीत्यादि ॥
२१६३
इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरा विन्द्रियस्थान जल्पे पञ्चमस्कन्धे पूर्व्वरुपीयेन्द्रियजल्पाख्या पञ्चमी शाखा ॥ ५ ॥ स्वप्नारिष्टानि, इत्यादि न वाच्यम् । तत्र रिष्टासम्भावादेवानभिधानं ज्ञेयम् । "दृष्टः प्रथमयामे यः" इत्यादिग्रन्थं केचिदत्र पठन्ति स व्यक्तार्थ एव ॥ ३३-३६ ॥
इति महामहोपाध्याय - चरकचतुरानन-श्रीमश्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक तात्पर्यटीकायाम् इन्द्रियस्थाने पूर्वरूपीयमिन्द्रियं नाम पञ्चमोऽध्यायः ॥ ५ ॥
For Private and Personal Use Only