________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६२
चरक-संहिता। पूर्वरूपीयमिन्द्रियम् वा स्वप्न पूर्व दृष्ट्वा तत्रैव स्वप्ने शुभाकारं सौम्यं न खशुभाकारं स्वप्नं पश्येत् । तस्य शेषस्वमफलं शुभं स्यात् । सुतरां जागरिखा पुननिद्रायां शुभस्वामदर्शनस्य शुभमेव फलं लभ्यते । एतेन शेषस्वप्नो गरीयानिति ख्यापितः ।
इत्थश्चापरिसङ्घ प्रयाः स्वमा द्विधा, कतिचिच्छुभाः कतिचित् अशुभास्तत्रास्मिंस्तन्त्रेऽशुभाः कतिचिदुपदिष्टा अरिष्टाधिकारात्। अपरे तु अशुभाः शुभाश्च कतिचित् तत्रान्तरतोऽवगन्तव्याः। सुश्रुते तु अशुभाः शुभाश्च कतिचिदुक्तास्तत्र कतिचिदशुभा यथा-स्वमानतः प्रवक्ष्यामि मरणाय शुभाय च। सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा॥ स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः। वराह महिषैर्वापि यो यायाद दक्षिणामुखः॥ रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्द्धजा। यं वा कर्षति बद्धा स्त्री नृत्यन्ती दक्षिणामुखम् ॥ अन्त्यावसायिभियौ वा कृष्यते दक्षिणामुखः। परिष्वजेरन् यं वापि प्रेताः प्रव्रजितास्तथा ॥ मूर्धन्याघ्रायते यस्तु श्वापदैविकृताननः । पिवेन्मधु च तैलश्च यो वा पकऽवसीदति ॥ पङ्कपदिग्धगात्रो वा प्रनृत्येत् प्रहसेत् तथा। निरम्बरश्च यो रक्तां धारयेच्छिरसि स्रजम् ॥ यस्य वंशो नलो वापि तालो वोरसि जायते । यं वा मत्स्यो ग्रसेन यो वा जननीं प्रविशेन्नरः॥ पर्वताग्रात् पतेद् यो वा श्वभ्र वा तमसाटते। हियते स्रोतसा यो वा यो वा मौष्ख्यमवाप्नुयात् ॥ पराजीयेत वध्येत काकादप्रर्वाभिभूयते। पतनं तारकादीनां प्रणाशं दीपचक्षुषोः॥ यः पश्येद देवतानां वा प्रकम्पमवने. स्तथा। यस्य च्छदि विरेको वा दशनाः प्रपतन्ति वा ॥ शाल्मली किंशुकं यूपं वल्मीकं पारिभद्रकम् । पुष्पान्य कोविदारं वा चितां वा योऽधिरोहति ।। कासितैलपिण्याक-लोहानि लवणं तिलान्। लभेताश्नीत वा पक्कमन्नं यश्च पिवेत् सुराम्। स्वस्थः स लभते व्याधि व्याधितो मृत्युमृच्छति ॥ यथास्वं प्रकृतिस्वमो विस्मृतो विहतश्च यः। चिन्ताकृतो दिवादृष्टो भवन्त्यफलदास्तु ते॥ ज्वरितानां शुना सख्यं कपिसख्यन्तु शोषिणाम् । उन्माद राक्षसः प्रेतैः अपस्मारे प्रवर्तनम्। मेहातिसारिणां तोय-पानं स्नेहस्य कुष्ठिनाम् ।। गुल्मेषु स्थावरोत्पत्तिः कौष्ठे मुद्धि शिरोरुजि। शष्कुलीभक्षणं छग्रामवा श्वासपिपासयोः। हरिद्राभोजनं वापि यस्य स्यात् पाण्डुरोगिणः। रक्तपित्ती पिबेद् यस्तु शोणितं स विनश्यति ॥ स्वमानेवं विधान् दृष्ट्वा प्रातरुत्थाय यत्नवान्। दद्यान्माषांस्तिलान् लोहं विप्रेभ्यः काञ्चनं तथा। जपेञ्चापि पुमान् विधात्। अत्र चाध्याये येषामेव स्वप्नरूपरिष्टसम्भवः त एवोक्ताः। तेन ग्रहण्यादीनां किमिति
For Private and Personal Use Only