________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४थ अध्यायः
इन्द्रियस्थानम् ।
२१७६ अन्तरेण तपस्तीव्र योगं वा निधिपूर्वकम् ।। इन्द्रियैरधिकं पश्यन् पञ्चस्वमुपपद्यते ॥ २१ ॥ इन्द्रियाणामृते दृष्टरिन्द्रियाथान् न पश्यति छ । विपर्ययेण यो विद्यात् तं विद्याद विगतायुषम् + ॥२२॥ स्वस्थाः प्रज्ञाविषय्य सरिन्द्रियार्थेषु वैकृतम् ।
पश्यन्ति +ये सुबहुशस्तान् गतायुष आदिशेत् ॥ २३ ॥ गङ्गाधरः-अथ सामान्येन्द्रियपरीक्षा---अन्तरेणेत्यादि । विधिपूर्वकं तीन तपोऽन्तरेण तीव्र योगमन्तरेण च इन्द्रियैः श्रोत्रादिभिः पञ्चभिः अधिकमिन्द्रियाग्राह्यम् अगोचरञ्च पश्यन् जानन् पञ्चवं मृत्युमुपपद्यते। तपोयोगाभ्यां हि अधिकं पश्यति तन्नाशुभम् ॥ २१ ॥
गङ्गाधरः ---इन्द्रियाणामित्यादि। इन्द्रियामां मध्ये दृष्टेऋते चक्षुषी विनान्यैश्चतभिरिन्द्रियरिन्द्रियार्थान् पर्यादीन् न पश्यति न जानाति साथेश्चक्षुपैव पश्यति न तु रूपतत्तया! परन्तु चक्षुग्राह्याथस्य विपर्ययण तत्तच्छब्दस्पादितया विद्यात् तं गतायुपं विद्यात् ।। ६२ ।।
गङ्गाधरः-स्वस्था इत्यादि। स्वस्था नरा ये प्रज्ञाविपर्यासबुद्धिविषय्ययैरिन्द्रियार्थषु शब्दादिपु सुबहुशो वैकृतं पश्यन्ति तान् मतायुव आदिशेत् ॥२३॥
चक्रपाणिः-सम्प्रति सम्वन्द्रियरिष्टं सामान्येन व ते- अन्तः रेणेत्यादि। अन्तरेणेति विना। योगमित्यस्य विशेषणं विधिपूर्वकमित्यनेन यथाविधि कृतर व योगस्यातीन्द्रियज्ञाने समर्थत्वम् । अधिकमिति अस्मदादीन्द्रियाविषयम् । पञ्चत्वमिति मरणम्। दृष्टिरुपलब्धिः या दृष्टिरूपचारात् उच्यते, तेन ऋते दृष्टेरिति उपलब्धिं विना। तनुश्चेन्द्रियाणामुपलब्धिशक्तिं विना य इन्द्रियः उपलब्धुमशक्यान् पश्येदिन्द्रियः, न स जीयत । अदोपजानित्यनेन च दोषजस्वभावादिन्द्रियाशक्यार्थग्रहणं निराकरोति । यथा अङ्गुलियन्त्रिः चक्षुर्वातदृष्टया आसन्नवस्तुद्वयमिान्द्रयाविषयं पश्यति, यथा पित्तदुष्टरसनं झग्लं न मधुरं प्रत्येतीत्यादि बोध्यम् । स्वस्था इत्यविकृतेन्द्रियमनसः। प्रज्ञाविपर्यासैरिति शेषीभूतार्थप्रभावकृतः प्रज्ञाविपर्यासः। असदिति अयथाभूतम् ।
* "अदोषजान्" इति चक्रः । + नरः पश्यति यः कश्चित् इन्द्रियन स जीवति इति चक्रवर्णितः पाठः । * येऽसदबहुशस्तेषां मरणमादिशेत् । इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only