________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७८
चरक-संहिता। इन्द्रियानीकमिन्द्रियम् यो रसान् न विजानाति न वा जानाति तत्त्वतः । मुखाबाद पवं तमाहुः कुशला नरम् ॥ १६ ॥ उष्णान् शो ान् खान् श्लदणान् मृदूनपि च दारुणान् । स्पृष्टा विद्यात् ततोऽन्यत्वं मुमूर्षुरतेषु मन्यते ॥ २० ॥
दुर्गन्धिं दुर्गन्धस्य सुगन्धिताम्। यो वा गन्धान् न जानाति गतासु तं विनिदिशेत् ॥ इति घ्राणपरीक्षा ॥१८॥ . गङ्गाधरः-अथ रसन्द्रियपराक्षा-यो रसानित्यादि। मुखपाकाहते मुखस्य वातादिना दुष्टो रसनोपधातं विना यो रसान् मधुरादिविशेषान् न विजानाति रसमा जानाति, यो वा रसत्वेन वा न रसान् जानाति, तं नरं कुशला वैद्याः पक्क जीवितकालेन पक परिणतमाहुरचिरान्मरिष्यतीत्याहुरित्यर्थः। सुश्रुते च-विपरीतन गृह्णाति रसान् यथोपयोजितान्। उपयुक्ताः क्रमाद् यस्य रसा दोषाभिद्धये ॥ यस्य दापाग्निसाम्यञ्च कुय्यु मिथ्योपयोजिताः। यो वा रसान् न संपत्ति गतासुतं प्रचक्षते ॥ इति रसनापरीक्षा ॥ १९ ॥ . गङ्गाधरः-अथ स्पशेनन्द्रियपरीक्षा-उष्णानित्यादि। मुमूर्षु नर उष्णान् स्पर्शान् शीतान् स्पृष्ट्वा तेपूष्णेषु ततोऽन्यवं शीतवं मन्यते। एवं खरान् स्पर्शान् श्लक्ष्णान् स्पृष्ट्वा खरेषु श्लक्ष्णवं मन्यते। एवं मृदून स्पर्शान् दारुणान् कठिनान स्पृष्ट्वा मृदूषु दारुणवं मन्यते। सुश्रुते च-यस्तूष्णमिव गृह्णाति शीतमुष्णञ्च शीतलम् । संजातशीतपिड़को यश्च दाहेन पीड्यते ॥ उष्णगात्रोऽतिमात्रञ्च यः शीतेन प्रवेपते । प्रहारान् नाभिजानाति योगच्छेदमथापि वा॥ पांशुनेवावकीर्णानि यश्च गात्राणि मन्यते। वर्णान्यभावो राज्यो वा यस्य गात्रे भवन्ति हि॥ लातानुलिप्तं यश्चापि भजन्ते नीलमक्षिकाः। मुगन्धिर्वाति योऽकस्मात् तं ब्रवन्ति गतायुषम् ॥ इति स्पशेनन्द्रियपरीक्षा ॥२०॥
अशुभान् वा न वेत्ति । तत्त्वत इति स्वकीयेन रूपेण। 'मुखपाक'शब्दः पित्तादिदोषोपलक्षणम् । तेन पित्तदुष्टरसनान्यथात्वग्राहकस्य व्युदासोऽवरुध्यते। पक्वमिति सम्पूर्णायुष्कालम् । ततो. ऽन्यत्वमिति उष्णे शीतत्वम्, लक्षणे खरत्वमित्यादि मन्यते ॥ १६-२० ।।
For Private and Personal Use Only