________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ।
इन्द्रियस्थानम् ।
२१७१
ताम्रनील हारिद्रशुका वा स्युः परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिताः पक्का बववर्णाः स्युः तं परासुरिति विद्यात् । अथास्याङ्गलीः लक्षयेत् । तस्य चेदङ्गुल्य आयम्यमाना न स्फुटेयुः तं परासुरिति विद्यात् ॥ ७ ॥
भवति चात्र ।
एतान् स्पृश्यान् बहून् भावान् यः स्पृशन्नवबुध्यते । तुरे न स संमोहमायुर्ज्ञानस्य गच्छति ॥ ८ ॥ इत्यग्निवेशते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने परिमर्शनीयमिन्द्रियं नाम तृतीयोऽध्यायः ॥ ३ ॥
उदरपरीक्षा । सिराः सरणशीला नाड्यः । प्रकाशेरन् व्यक्ताः स्युः किंवा ताश्च श्यावादिवर्णाः स्युः । तस्य चेदित्यादिना नखपरीक्षा । वीतमांसशोणिता मांसशोणितरहिताः पकजाम्बववर्णाश्च स्युः । अथास्येत्यादिनाङ्गुलीपरीक्षा / आयम्यमाना आयामेन क्रोडशोऽन्युब्जीकरणेन न स्फुटेयुस्तदायं परासुः ॥ ७ गङ्गाधरः अत्र श्लोकेन दर्शयति- एतानित्यादि । स भिषगातुरे आयुर्ज्ञानस्य सम्मोहं न गच्छतीत्यथः ॥ ८ ॥
गङ्गाधरः --- अध्याय समापयति- अग्नीत्यादि ।
इति वैद्य श्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थान जल्पे पञ्चमस्कन्धे परिमर्शनीयेन्द्रियतृतीयाध्याय जल्पाख्या तृतीयशाखा ॥ ३ ॥
शिरावर्णा अप्युक्ताः । आयच्छेदिति स्फोटयेत् । नखाङ्गुलिगतारिष्ट परीक्षायान्तु स्पर्शोऽपि व्याप्रियतएवेति कृत्वा तदरिष्टसपीहोक्तम् । एतान् स्टश्यानिति बाहुल्यादुक्तम् । एवं स्पृशन् इत्येतदपि बाहुल्यादुक्तम् । 'अज्ञानस्यैव' पाठपक्षे पष्ठी सम्बन्धविवक्षायाम् ॥ ७१८ ॥
इति महामहोपाध्याय - चरक चतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने परिमर्शनीयेन्द्रियं नाम तृतीयोऽध्यायः ॥ ३ ॥
For Private and Personal Use Only