________________
Shri Mahavir Jain Aradhana Kendra
६८६
www.kobatirth.org
चरक संहिता |
-
Acharya Shri Kailassagarsuri Gyanmandir
[ आत्रेय भद्रकाष्पीयः
भवन्ति चात्र ।
यत्किञ्चिद्दोषमुत्क्लिश्य * न निर्हरति कायतः । आहारजातं तत्सव्र्व्वमहितायोपदिश्यते ॥ +
For Private and Personal Use Only
पर्युषिता मरणाय, अङ्गारशूल्यो भासश्चेति भासो गोष्ठकुक्कुटः स चाङ्गाराशिना शूलविद्धः पक्को मरणाय भवतीति ॥ ७१ ॥
गङ्गाधरः- अनुक्तवैरोधिक संग्रहार्थमाह- भवन्ति चात्रेत्यादि । यत्किश्चिदित्यादि । आहियते जिहया गलाधः क्रियते इत्याहारस्तस्य जातं समूहः । औषधादीनामप्याहारत्वमतो बोध्यम् । यत् किश्चिदाहारजातमशितखादितपीतचक्रपाणिः -- अनुक्तवैरोधिकसंग्रहार्थमाह-यत् किञ्चिदित्यादि । आह्नियत इत्याहारो भेषजम् * उक्लिश्येत्यत्र आस्राव्य इति चक्रसम्मतः पाठः ।
+ इतः परं श्लोकाश्चैतेऽष्टादश क्वचिदधिका दृश्यन्ते । यथा-
यच्चापि देशकालाग्निसात्म्यासाम्यानिलादभिः । संस्कारतो वीर्यतश्च कोष्टावस्थाक्रमैरपि ॥ पारहारोपचाराभ्यां पाकात् संयोगतोऽपि च । विरुद्धं तच्च न हितं हृत्संपद्विधिभिश्च यत् ॥ विरुद्धं देशतस्तावद् रुक्षतीक्ष्णादि धन्वनि । आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ॥ कालतोऽपि विरुद्धं यच्छी तरुक्षादिसेवनम् । शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ॥ विरुद्धमनले तद्वदन्नपानं चतुर्व्विधे । मधुसर्पिः समष्टतं मात्रया तद् विरुध्यते ॥ कटुकोष्णादिसात्म्यस्य स्वादृशीतादिसेवनम् । यत् तत् सात्म्य विरुद्धन्तु विरुद्धन्त्वनिलादिभिः ॥ या समान गुणाभ्यास-विरुद्धानौषधक्रिया । संस्कारो विरुद्धं तद् यद्भोज्यं विषवद् भवेत् ॥ एरण्डसीसकासक्त शिखिमांसं तथैव हि । विरुद्धं वीर्यतो ज्ञेयं वीर्यंतः शीतलात्मकम् ॥ सत् संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते । क्रूरकोष्टस्य चात्यरूपं मन्दवीर्यमभेदनम् ॥ मृदुष्टस्य गुरु च भेदनीयं तथा बहु । एतत् कोष्टविरुद्धन्तु विरुद्धं स्यादवस्थया ॥ श्रमव्यवायव्यायाम-सक्तरयानिलकोपनम् । निद्रालसस्यालसस्य भोजनं श्लेप्मकोपनम् ॥ यच्चानुत्सृज्य विण्मूत्रं भुङ्क्त े यश्चावुभुक्षितः । तच्च क्रमविरुद्धं श्याद यच्चातिक्षुद्वशानुगः ॥ सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते ॥ अपक्वतण्डुलात्यर्थ- पक्कदग्धञ्च यद्भवेत् ॥ अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते ॥ अतिक्रान्तरसं वापि विपन्नरसमेव वा ॥
परिहारविरुद्धन्तु वराहादीन् निपेध्य यत् । विरुद्ध पाकतश्वापि दुष्टहस्साधितम् । संयोगतो विरुद्धं तद् यथाम्लं पयसा सह सम्पद्विरुद्धं तद् विद्यादसंजातरसन्तु तत् ।
।
ज्ञेयं विधिविरुद्धन्तु भुज्यते निभृतेन यत् । तदेवंविधमन्नं स्याद् विरुद्ध मुपयोजितम् ॥ साम्यतोऽरूपतया वापि दीप्ताग्नेरतरुणस्य च । स्नेहव्यायामबालनो विरुद्धं वितथं भवेत् ॥ इति
एनानां श्लोकानां चक्रसम्मता टीका तु- "यश्वापि देशकालाग्नि इत्यादिग्रन्थं केचित् पठन्ति तद व्यक्तमेव ॥ इति ।
;