________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७७
8७७
२६षा अध्यायः
सूत्रस्थानम् । स्नेहनप्रीणनाहाद-मार्दवैरुपलभ्यते । मुखस्थो मधुरश्चास्यं व्याप्नुवन् लिम्पतीव च ॥
इक्षुरसो वातं वर्द्धयति शीतवीर्यवात्। कटुका पिप्पली पित्तं शमयति मृदुशीतवीय्यखात्। अम्लमामलकं लवणं सैन्धवञ्च । तिक्ता काकमाची पित्तं वर्द्धयति उष्णवीय्येखात्। मधुरा मत्स्याश्च। कटुकं मूलकं श्लेष्माणं वद्धयति स्निग्धवीरयेवात्। अम्लं कपित्थं श्लेष्माणं शमयति रुक्षवीर्यखान्मधरं क्षौद्रश्च। तदेवं निदर्शनमात्रमुक्तम्। भवन्ति चात्र । ये रसा वातशमना भवन्ति यदि तेषु वै। रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ।। ये रसाः पित्तशमना भवन्ति यदि तेषु वै। तैपण्याष्ण्यलघुताचापि न ते तत्कर्मकारिणः ॥ ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै । स्नेहगौरवशैत्यानि बलासं वद्धयन्ति ते॥ तस्माद्वीय्यं प्रधानमिति । नेत्याहुरन्ये । विपाकः प्रधानमिति । कस्मात् ? सम्पमिथ्याविपाकखात्, इह सर्वद्रव्याण्यभ्यवहृतानि सम्यमिथ्याविपक्कानि गुणं दोपं वा जनयन्तीति। पाको नास्ति विना वीर्याद्वीव्यं नाति विना रसात् । रसो नास्ति विना द्रव्यात् द्रव्यं श्रेष्ठमतः स्मृतम् ॥ जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् । अन्योन्यापेक्षिक जन्म यथा स्याद देहदेहिनोः॥ वीट्यसंज्ञा गणा येऽष्टो तेऽपि द्रव्याश्रयाः स्मृताः। द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न पड़साः। श्रेष्ठं द्रव्यमतो शेयं शेषा भावास्तदाश्रयाः ॥ अमीमांस्यान्यचिन्तानि प्रसिद्धानि खथावतः। आगमेनोपयोज्यानि भेषजानि विचक्षणैः॥ प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः। नौषधीहेतुभिविद्वान् परीक्षेत कथञ्चन। सहस्रणापि हंतूनां नाम्बष्ठादिविरेचयेत्। तस्मात् तिष्ठेत् तु मतिमानागमे न तु हतुप ॥” इति।।
अथोपसंहरति-सम्यांगत्यादि। अतः परं विपाकवीय्यप्रभावाणामुदा. हरणात् परम् । विज्ञानं विज्ञानसाधनं स्वरूपता लक्षणम् ।। ६४ ॥
गङ्गाधरः-तद्यथा-स्नेहनत्यादि । मधुरा रसा मुखस्थः सन् स्नेहनादिभिः कम्मेभिस्तु रसनन्द्रियेणोपलभ्यते। अम्लाऽप्यभिरुपलभ्यते। तदात्ताथम् आह-मुखस्थ इत्यादि। मुखस्थः सन्नास्यं व्याप्नुवन् लिम्ताव मुखमुपलभ्यते। न खन्ये रसा आस्यं व्याप्नुवन्त आस्य लिम्पन्तीवोपलभ्यन्ते।
१२३
For Private and Personal Use Only