________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
चरक-संहिता। [आत्रेयभद्रकाप्योयः रसं विपाकप्तौ वीय्यं प्रभावस्तान्यवोहति । गुण साम्ये * रसादीनापिति नैसर्गिकं बलम् ॥ सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः । पराणां रसानां विज्ञानमुपदेच्याम्यतः परम् ॥ ६८ ॥ ननु मृदुतीक्ष्णादयोऽष्टौ गुणाः कथं वीर्यसंज्ञया पृथगुपदिश्यन्ते इति ? अत उच्यते---रसमित्यादि। द्रव्ये यो रसो वत्तते यदि पाकश्च स एव रसः स्यात तदा न विरोधः स्यात् । यत्र द्रव्ये रसपाकयोविरोधो वर्तते यथातिक्तः पित्तशमनस्तस्य पाकः कटुः पित्तवद्धनस्तत्र विपाको रसमपोहति स्ववलगुणोत्कर्षात् । तिक्तस्तु प्राविपाकात् स्वकम्मं करोति पाके तु कटः सन् तिक्तकर्म न कृता कटुककर्म करोतीति । वीप्यन्तु मृदुतीक्ष्णादिगुणाष्टकं तो रसविपाको विरोपिनो अपोहति स्वबलगुणोत्कर्षा। यथार्कागुरुगुड़ चीनां तिक्त रसं कटुश्च विपाकमुष्णवीयमपोहति । निपातावधि यावधीवासं तिक्तकाय्यकटुपाककाय्यं न कृखोपणवीर्यकाव्यमर्कादीनि कुर्वन्ति । प्रभावस्तु तानि रसविपाकवीाण्यपोह ति स्वबलगुणोत्कर्षात् । यथा दन्ती कटुरसकार्य कटुपाककाव्यमुष्णवीय्यकायश्च निरस्य प्रभावकाय्यं विरेचनं करोति । कुत एवं बलाबलं रसादीनामिति ? अत उच्यते---गुणसाम्य इत्यादि । रसादीनां रसविपाकवीर्यप्रभावाणां गुणकर्मतया विशेपे सत्यपि द्रव्यस्य काय्यभूतस्य द्रव्यगुणकर्म समुदायात्मकस्यारम्भकाणां द्रव्याणां प्राधान्याद द्रव्यांशस्य प्राधान्यं गुणकम्मेणामारम्भकाणामप्राधान्यात् तदारब्धगणकर्मणामपि रसविपाकवीर्यसंशप्रभावाणां गणीभावाद गुणसंज्ञा तदगुणभावसाम्येऽपि खल्वतिबलं रसादधिकं बलं विपाकस्य विपाकाद्वीय॑स्य वीर्य्यात् प्रभावस्य यत् तन्नसगिकं स्वाभाविकं स्वभावसिद्धं न तु कारणमिति । मुश्रुतेऽपुक्तं -“एतानि वीर्याणि 'स्वबलगुणोत्कर्पात् रसमभिभूयात्मकम् कुर्वन्ति। यथा-तावन्महत् पञ्चमूलं कपायं तिक्तानुरसं वातं शमयेदुष्णवीर्यखात् । तथा कुलत्थः कषायः कटुकः पलाण्डः स्नेहभावाच्च । मधुर
चक्रपाणिः--विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः ॥ ६४ ॥
* बलसाम्ये इति वा पाठः ।
For Private and Personal Use Only