________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हं४६
[ आत्रेयभद्रकाप्यीयः
चरक संहिता | पवनपृथिव्यतिरेकात् कषायः । एवमेषां षण्णां रसानां पट्त्वमुपपन्नं न्यूनातिरेक विशेषान्महाभूतानाम् । भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषः । षड़तुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः ॥ ३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
।
वर्त्तते तदाम्लश्च जायते । यदि तोयाग्रिगुणवाहुल्यमवराणां वर्त्तते तत्र लवणश्च जायते । तत्र चेद्वाय्वग्निगुणबाहुल्यं वर्त्तते तदाणुकटुको जायते । इत्येवं त्रिषष्टिधा : रसः सम्पद्यते । इति । तदाह - एवमेषामित्यादि । एवमुक्तरूपेण महाभूतानामारम्भकाणां न्यनातिरेकविशेषात् प्राधान्यमध्यमनानादिविशेषात् षण्णां रसानां प्रधानाप्रधानानां पट्वमेवोपपन्नं भवति । तत्र दृष्टान्तः -- भूतानामिवेत्यादि । यथा स्थावरजङ्गमानां भूतानां प्राणिनां महाभूतानां न्यूनातिरेक विशेषान्नानावर्णाकृतिविशेषो जायते तद्वत् । कुत एवं भूतानां न्यूनातिरेकविशेषः स्यादिति १ अत उच्यते- पट्ट तुकत्वादित्यादि । कालस्य पड़ऋतुकत्वात् तु महाभूतानां तत्र तत्र रसोत्पत्तौ न्यूनातिरेकविशेषः स्यात् । हेमन्तः सोम्यः शिशिरश्च सौम्यः । सौम्याग्नेयो वसन्तः । आग्नेयो ग्रीष्मः | वर्षाश्च सौम्याग्नेयवायव्याः । शरत् सम्यग्नेयी । इति । तेषां विशेषश्च वाय्वक सोमेभ्यो भवति । तेषां बलाबले हेतुश्चक्रवद्भ्रमणस्वभावः काल इति प्रागुक्त तस्याशितीये - तावेताववायू सोमश्च कालस्वभावमागपरिगृहीताः कालत्तु रसदोपदेहवलनिष्ट तिमत्ययभूताः समुपदिश्यन्ते । इति ॥ ३९ ॥
उच्यते, तेन नीरसानामपि हि दहनादीनां कारणत्वमुपपन्नमेव व्युत्पादितम् । रसभेदं दृष्टान्तेन साधयन्नाह - एवमित्यादि । रसानां पवं महाभूतानां न्यूनातिरेकविशेषात् सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः पड़त्पादककारणादुपपन्नम्, पड़भ्यः कारणेभ्यः पट् कार्याणि स्युरिति युक्तमेवति भावः । भूतानामित्यादि । भूतानां यथा नानाकृतिवर्णविशेपो महाभूतानां न्यूनातिरेकविशेषात् तथा रसानामपीति । भूतानां यथोक्तानामतिरेकविशेषहेतुमाह - पढतुकत्वात् इत्यादि । षडृतुकत्वेन कालो नाना हेमन्तादिरूपतया किञ्चिदभूतविशेषं क्वचिद् बर्द्धयति, स चमका रसं पुष्टं करोति, यथा-- हेमन्तकाले सोमगुणातिरेको भवति, शिशिरे वाचा - काशातिरेकः, एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्तादावपि भूतोत्कर्षो ज्ञेयः, षडृतुकाच्चेति चकारेणाहोरात्रकृतोऽपि भूतोत्कर्षो ज्ञेयस्तथाऽदृष्टकृतश्च तेन हेमन्तादावपि रसान्तरोत्पादः क्वचिद वस्तुन्युपपन्नो भवति, यद्यपि च ऋतुभेदेऽपि भूतोत्कर्षविशेष एव कारणं, यदुक्तम्- "तावेतावर्क
For Private and Personal Use Only