________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६श अध्यायः
सूत्रस्थानम् ।
1
६३६ विधम्, महदणुहस्वदीर्घपरिमण्डलभेदात् । महतो विपरीतमणुः | अणत्वमहत्वयोः अणुखमहत्त्वाभावः कम्मगुणैर्व्याख्यातः । कर्म हि द्रव्याश्रितं कम्मरतरानपेक्षं संयोगविभागकारण समवायीत्युक्तम्, न तु कर्माश्रितं गुणाश्रितं वोक्तम् । गुणश्च द्रव्याश्रितोऽप्यगुणवानुक्तः । तेन व्याख्यातोऽणुखस्याणुत्वमहत्त्वाभावो महत्त्वस्याणुत्वमहत्त्वाभावः । यथा पञ्चाङ्गुलं दारु । दीर्घ महच्चतुरङ्गुलाद् दारुणः । पञ्चाङ्गलादण् हस्वश्च चतुरङ्गलमिति पञ्चाङ्गलस्य दारुणो महत्त्व दीर्घ त्रियाङ्गलस्य दारुणोऽणुखं हस्वमिति । अणुत्वमहत्त्वयोदघ्र्घ्यहासपरिमाणमस्तीति उक्तमणुत्वमहत्त्वाभाव इति । एतेन दीर्घत्वहस्वत्वे व्याख्याते । यथाणुलमहत्त्वयोरणुवमहत्त्वाभावो व्याख्यातस्तथा दीर्घ सहस्वत्वयोर्दीर्घसहस्वत्वाभावो व्याख्यातः । यथा पञ्चाङ्गलं दारु दीर्घ सच्च द्वित्रयाद्यङ्गलं ह्रस्वमणु चेति पञ्चाङ्गुलदारुणो देध्यं महत् द्वित्र्यायङ्गलस्य दारुणो ह्रस्वत्वमणु भवतीति दीर्घेलहस्वत्वयोर्दीर्घसहस्वत्वाभावः न तु महत्त्वाणुत्वाभाव इति । अत्र वात्स्यायन उवाच – भावानां स्वभावसिद्धिर्नापेक्षिकत्वात् । हस्वापेक्षाकृतं दैर्घ्यं दीर्घा - पेक्षाकृतं ह्रस्वं न स्वेनात्मनावस्थितं किञ्चित् अपेक्षासामर्थ्यात् । तस्मान्न स्वभावसिद्धिर्भावानामिति । व्याहतत्वादेतदयुक्तम् । यदि हस्वापेक्षाकृतं दीर्घ किमिदानीमपेक्ष्य हस्वमिति गृह्यते ? अथ दीर्घापेक्षाकृतं ह्रस्वं दीर्घं तर्हि चानापेक्षिकम् । एवमितरेतराश्रययोरेकाभावेऽन्यतराभावादुभयाभाव इति अपेक्षाव्यवस्थाऽनुपपन्ना | स्वभावसिद्धावसत्यां समयोः परिमण्डलयोद्रव्ययोः आपेक्षिके दीर्घसहस्वले कस्मान्न भवतः ? अपेक्षायामनपेक्षायाञ्च द्रव्ययोः अभेदः । यावती द्रव्येऽपेक्ष्यमाणे तावती द्रव्ये एवानपेक्ष्यमाणे नान्यतरत्र भेदः । आपेक्षिकखे तु सति अन्यतरत्र तु विशेषोपजनः स्यादिति । किम् अपेक्षा सामर्थ्यमिति चेद् १ द्वयोग्र हणेऽतिशय ग्रहणोपपत्तिः । द्वे द्रव्ये पश्यन्नेकत्र विद्यमानमतिशयं गृह्णाति तद्दीर्घमिति व्यवस्यति । यच्च हीनं गृह्णाति तद् एवञ्चापेक्षा सामर्थ्यमिति । एवमणुत्वमहत्त्वयोरपि वोध्यम् । इति । कणाद उवाच - अनित्येऽनित्यं नित्ये नित्यम् । नित्यं परिमण्डलमिति । अणुखमहत्त्वदीर्घ ह्रस्वमनित्ये नित्ये नित्यं नित्यं परिमण्डलं नित्ये पूर्व्वतोऽनुवृत्तखात्।
स्वमिति व्यवस्यति ।
वस्तुन्यनित्यं परिमण्डलमाकाशं
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिकादेर्व्यायामादेश्चाभ्यसनमभ्यासः, अभ्यसनमेव लोकसिद्धाभ्यां पर्यायाभ्यां विवृणोति - शीलनं सततक्रियेति, यं लोकाः शीलनसतत क्रियाभ्यामभिदधति, सोऽभ्यास इति भावः ;
For Private and Personal Use Only