________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२७
२६श अध्यायः
सूत्रस्थानम् । यन् कुर्वन्ति तत् कर्म, येन कुर्वन्ति तद्रोर्यम्, यत्र कुर्वन्ति तदधिकरणम् , यदा कुर्वन्ति स कालः, यथा कुर्वन्ति स उपायः, यत् साधयन्ति तत् फलम् ॥ २६ ॥ प्रभावादुभयप्रभावात् यत् कुर्वन्ति तत् कम्म, येन कुर्वन्ति तद्वीयम्, यत्र कुर्वन्ति तदधिकरणम्, यदा कुव्वन्ति स कालः, यथा कुर्वन्ति स उपायः, यत् साधयन्ति तत् फलमिति। तद यथा द्रव्याणि स्वप्रभावात् कामु काणि दृश्यन्ते--यथा दन्तीमूलं कटुकं रसे पाके च तथा चित्रकमूलम्। तयोश्चित्रक न विरेचयति दन्तीमूलन्नु स्वभावाद्विरेचयति। तथा मण्यादयश्च विषं नन्ति स्वप्रभावात् । गुणप्रभावात् तु घृतादिकं स्निग्धं रुक्षं वातं शमयति, स्वप्रभावादायुर्वेद्धयति । गुणानां प्रभावास्तु सुश्र तेनोक्ताः। तद्यथा-“अत ऊर्द्ध प्रवक्ष्यामि गुणानां कम्मविस्तरम् । कम्मे भिस्वनुमीयन्ते नानाद्रव्याश्रया गुणाः॥ हादनः स्तम्भनः शीतो मृच्छतिटस्वेददाह जित। उष्णस्तद्विपरीतः स्यात् पाचनश्च विशेषतः॥ स्नेहमाईवकृत् स्निग्धो बलवणेकरस्तथा। रुक्षस्तद्विपरीतः स्याद्विशेषात स्तम्भनः खरः॥ पिच्छिलो जीवनो बल्यो सन्धानः श्लेष्मलो गुरुः। विशदो विपरीतोऽस्मात् क्लेदाचूषणरोपणः ॥ दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा । सादोपलेपवलकृद् गुरुस्तपेण हणः॥ लघुस्त द्विपरीतः स्याल्लेखनो रोपणस्तथा। दशाद्याः कर्मतः प्रोक्तास्तेषां कर्मा विशेषणः। दशैवान्यान् प्रवक्ष्यामि द्रवादीस्तान् निबोध मे॥ द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्यादन्धकारकः। श्लक्ष्णः पिच्छिलबज्ज्ञ यः ककेशो विशदो यथा॥ सुखानुबन्धी मूक्ष्मश्च सुगन्धो रोचनो मृदुः। दुर्गन्धो विपरीतोऽस्मादहल्लासारुचिकारकः। सरोऽनुलोमनः प्रोक्तो मन्दो यात्राकरः स्मृतः। व्यवायी चाखिलं देह व्याप्य पाकाय कल्पते ॥ विकाशी विकशत्येव यत् कुर्वन्तीत्यादावुदाहरणं यथा -शिरोविरेचनद्रव्याणि ५त् शिरोविरेचनं कुर्वन्ति, तत् शिरोविरेचनं कर्म ; येनोष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति, तदवीर्यम्, वीर्य शकिः, सा च द्रव्यस्य गुणस्य वा ; यत्र शिरोविरेचनं कुर्वन्ति, तदधिकरणं शिरः ; नान्यत्राधिकरणे शिरोविरेचनद्रव्यं स्यादित्यर्थः ; यदेति वसन्तादौ शिरोगौरवादियुक्त च काले, एतेन, अकाले शीतादौ शिरोविरेचनं स्तब्धत्वान्न कार्मुकं, किन्तु, स्वकाल एव ; यथा येन प्रकारेण-प्रधमनावपीड़नादिना तथा “प्रसारिताङ्गमुत्तानं शयने संस्तरास्तृते । ईषत्प्रलम्बशिरसं संवेश्य चावृतेक्ष. णम ॥” इत्यादिना विधिना कुर्वन्ति, स उपायः ; यत् साधयन्ति शिरोगौरवशूलाधु परमं, तत्
For Private and Personal Use Only