________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः सूत्रस्थानम् ।
६.२३ गुणभूयिष्ठं वैशद्यमिति।” ननु सर्च पाञ्चभौतिकमित्युक्तं तत्र पञ्चभिभूतैः आरभ्यमाणे का पार्थिवादीनि द्रव्ये कार्यगुणस्य कारणगुणपूर्वकखाद द्रव्य. गुणयोः सजातीयारम्भकलस्वभावात् विजातीयारम्भकखाभावाच्च गुदियो गुणाः किमुपादाना उत्पद्यन्ते ? न हि पञ्चसु भूतेषु कापि गुरुखादयः सन्ति । वत्तते च पृथिव्यां गन्धोऽप्सु रसो रूपं तेजसि स्पशौ वायावाकाशे शब्दः । पञ्चैते खविशेषास्तेपां विशेषारत्वेवं वभूवुः। तद्यथा- तच्छब्दैकगुण आकाशो दिकालयोगात् किश्चित् स्थलीभूयैकादशांशस्यैकांशेन स्पशेमानं वायुमनुप्राविशत् । तदद्वयमेकीभूतो प्रात्मको वायुरभत् तत्र शब्दः किश्चित्स्थूलोऽभवत् स्पर्शश्च शीतोऽभूत्। स च ह्यात्मको द्विगुणो वायुरेकादशांशस्यकांशेन अविशेषरूपगुणमात्रं तेजोऽनुप्राविशत् । तत्त्रयमेकीभूतं प्रात्मकं तेजोऽभूत् । तत्रापि शब्दः किञ्चित्स्थूलोऽभवत्। रूपञ्च साधारणं लोहितरूपमारेभे । स्पर्शश्चौष्ण्यं कथमुत्पद्यते ? तच्च यात्मकं तेजस्त्रिगुणमेकादशांशस्यैकांशेन रसैकगुणा अपोऽनुप्राविश। तदद्वयमेकीभूताश्चतुरात्मिका आपो बभूवुः । तत्रापि शब्दश्च रसश्च पूर्वतः किश्चितस्थलोऽभूत। स्पर्शश्च शीतः शुक्लश्च रूपं कथमुत्पद्यते ? अर्थताश्चतुरात्मिकाश्चतुर्गुणा आप एकादशांशस्यैकांशेन पृथिवीं गन्धैकगुणामनुप्राविशत् । तद द्वयमेकीभूता पश्चात्मिका पञ्चगुणा पृथिवी बभूव । तत्रापि शब्दरसगन्धाः किश्चित्स्थूला बभूवुन व्यक्ताः। स्पर्शश्व तत्र खरः कृष्णश्च रूपं कथमुत्पद्यते ? तथैषु पञ्चखपि भूतेषु न गुदियो गुणाः सन्ति, तैरारब्धे द्रव्ये पार्थिवादिनि पाश्चभौतिके किमुपादाना गुर्वादयो जायन्ते किं निरुपादानाः स्युः ? कम्माणि च कथं जायन्ते किमुपादानानि ? न हि भूतेषु पञ्चसु कम्मे किश्चिदुक्तमिति चेत् ? सत्यम् । तत्र ब्रमः। पूर्व प्रथमाध्यायेऽभिहितम्-सार्था गुर्बोदय इति । तत्रार्था गुर्वादय इति नोक्त्वा साथों इतिवचनेन ख्यापितम् । यदा भूतादरहवारादनभिव्यक्तशब्दमात्रमाकाशश्व सहैवाभूत् तदा तच्छब्दसहिता मृदुल घुमुक्ष्मश्लक्ष्णाश्चवारोऽत्यनभिव्यक्ता आकाशेऽजायन्त । एवं यदाभिव्यक्तस्पशेश्च वायुश्च सहैवाभूम् तदा तत्स्पर्शसहिता अत्यनभिव्यक्ता लघुरुक्षखरविशदमूक्ष्माः पञ्च वायावजायन्त। तथाभिव्यक्तं साधरणं रूपं तेजश्च सहैवाभूत् । तदा तद्रूपसहिता अत्यनभिव्यक्ता उष्णतीक्ष्णसूक्ष्मलघुरुक्षविशदाः षड्गुणास्तेजस्यजायन्त। एवं रसोऽपि साधारणः आपश्च त्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयम्, यदेव भूरिशुषिरं तन्नाभसम्, किंवा आकाशगुणबहुलत्वे नाभसं द्रव्यमित्युच्यते ॥ २०-२५॥
For Private and Personal Use Only