________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
चरक-संहिता। [आत्रेयभद्रकाप्यीयः मृदुलघुसूक्ष्मश्लदणशब्दगुणवहुलान्याकाशात्मकानि । तानि माईवशौषिर्यलाघवकराणि ॥ २५ ॥
गुणबहुलानि द्रव्याणि वायव्यानि वायुबहुलपञ्चभूतात्मकानि भवन्ति । बहुलेतिवचनेन तु खल्वबहुलभूतानां गुणा अपि ये शेषास्ते चात्राबहुलखेन वत्तेन्त इति ख्यापितम्। एपां कर्माण्याह-तानीत्यादि। तानि वायव्यानि द्रव्याप्युपयुक्तानि शरीरादीनां रौक्ष्यग्लानिविचारवेशद्यलाघवानि कुर्वन्ति । विचारो विचरणं सर्पणम् ॥ २४ ॥ ___ गङ्गाधरः--मृद्वित्यादि। अत्र द्रव्याणीत्यनुवर्तते । मृद्वादिपञ्चगुणबहुलानि द्रव्याणि आकाशात्मकानि आकाशबहुलपञ्चभूतात्मकानि भवन्ति । अत्रापि बहुलवचनेनाबहुलभूतानां गुणा अपि ये शेपास्ते च अबहुलखेन वत्तेन्ते इति ख्यापितम्। एषां काण्याह-तानीत्यादि। तान्याकाशात्मकानि द्रव्याणि उपयुक्तानि शरीरादीनां माहेवशोषिय्येलाघवानि कुव्वेन्तीति । सुश्रुते चोक्तं-"पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद् द्रव्याभिनितिरुत्कर्षस्वभिव्यञ्जको भवति । इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति । तत्र स्थूलसारसान्द्रमन्दस्थिरखरगुरुकठिनगन्धबहुलमीपत्कषायं प्रायोमधुरमिति पार्थिवम् । तत् स्थैय्येबलसंघातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति ।। शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलरसबहुलमीषतकषायाम्ललवणं मधुररसपायमाप्यम्। तत् स्नहनमहादनक्लेदनबन्धनविष्यन्दनकरमिति ।। उष्णतीक्ष्णमूक्ष्मरुक्षखरलघुविशदरूपगुणबहुलमीषदम्ल. लवणं कटकरसप्रायं विशेषतचोद्ध गतिस्वभावमिति तैजसम् । तद दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति ।। मूक्ष्मरुक्षखरशिशिरलघुविशदस्पर्शबहलमीपत्तिक्तं विशेषतः कपायमिति वायवीयम् । तद वैशद्यलाघवग्लपनविरुक्षणविचारणकरमिति ।। श्लक्ष्णमूक्ष्ममृदुव्यवायिविविक्ताव्यक्तरसशब्दगुणबहुलमाकाशीयम् । तन्मादेवशोषियलाघवकरमिति || तत्र य इमे गुणा वीय्यसंज्ञकाः शीतोष्णस्निग्धरुक्षमृदुतीक्ष्णपिच्छिल विशदास्तेषां तीक्ष्णोप्णो आग्नेयो शीतपिच्छिलावम्बुगुणभूयिष्ठौ। पृथिव्यम्बुगुणभूयिष्ठः स्नेहः । तोयाकाशगुणभूयिष्ठं मृदुखम् । वायुगुणभूयिष्ठं रौक्ष्यम्। क्षितिसमीरण
विचारो गतिरित्यर्थः ; शौपियं रन्ध्रबहुलता ; अन्नाकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्प
For Private and Personal Use Only