________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षड्विंशोऽध्यायः। अथात आत्रे यभद्रका-यीयमध्यायं व्याख्यास्यामः,
इतिह स्माह भगवानात्र यः ॥ १ ॥ आत्र यो भद्रकाप्यश्च शाकुन्तेयस्तथैव च । पूर्णाक्षश्चैव मौद्गल्यो हिरण्यानश्च कौशिकः ॥ यः कुमारशिरा नाम भरद्वाजः शठानघः * ! श्रीमान वायॊविदश्चैव राजा मतिमतां वरः ।। निमिश्च राजा वैदेहो बडिशश्च महामतिः । काङ्कायनश्च वाहीको वाहीको भिषजां वरः । ॥
गङ्गाधरः-द्रव्यादीनां हिताहितखयोराहारादिविधयोपयोगापेक्षलेनाभ्यवहृतानि द्रव्याणि तानि तानि यद्यत् कर्म कुर्वन्ति तद्रसादिदारेणैवेत्यतस्तदुपदेशार्थमात्रेयभद्रकाप्यीयमध्यायमारभते-अथात इत्यादि। अध्यायस्यादौ आत्रेयो भद्रकाप्यश्चेति वाक्यार्थमात्रयभद्रकाप्यमधिकृत्य कृतोऽध्याय इत्यात्रेयभद्रकाप्यीयोऽध्याय इति। शेषं सर्च पूर्ववव्याख्येयम् ॥१॥
गङ्गाधरः-आत्रेय इत्यादि। आत्रेयः पुनव्वसुः । भद्रकाप्यश्च शाकुन्तेयो ब्राह्मणः। मौद्गल्यः पूर्णाक्षः। कौशिको हिरण्याक्षः। कुमारशिरा भरद्वाजः शठानघः। मतिमतां वरो राजर्पिः श्रीमान् वाोविदः। विदेहो मैथिलो निमिर्नाम राजर्षिः। महामतिर्वडिशो धामार्गवः! भिषजां वरो वाहीको
चक्रपाणिः-हिताहितैकदेशमभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थ रसवीर्यविपाकाभि. धायकात्रेयभद्रकाप्यीयोऽभिधीयते। तत्रापि विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वात्
* स चानघ इति वा पाठः। + वाहीको भिषजां वरः इत्यत्र वाहीकभिषजां वर इति चक्रः ।
For Private and Personal Use Only