SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५श अध्याय: ६०५ सूत्रस्थानम् । द्रव्यसंयोगविभागविस्तरस्त्वेषां बहुविधविकल्पः संस्कारश्च । यथाव' संयोगसंस्कारसंस्कृता ह्यासवाः स्वं व कर्म कुर्वन्ति ॥ ३२॥ संयोगसंस्कारादौ देशकालमात्रादयश्च भावाः। तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीयेति ॥३३॥ ___ भवति चात्र। मनःशरीराग्निबलप्रदानाम् अस्वप्नशोकारुचिनाशनानाम् । संहर्षणानां प्रवरासवानाम् अशीतिरुक्ता चतुरुत्तरषा ॥ ३४ ॥ शीतिरुपदिष्टा भवन्ति, तेषामासवानामुक्तानुक्तद्रव्यैः संयोगविस्तरो द्रव्यविभागविस्तरश्च बहुविधविकल्पः संस्कारश्च बहुविधविकल्पः। तत्र येन येन द्रव्येण संयोगाद् यस्य यस्य द्रव्यस्यासवा ये भवन्ति, येन येन च द्रव्येण च संस्कारात् संस्कृताश्च भवन्ति तत्तद यथास्वं द्रव्यस्य संस्कारस्य गुणकम्मेभ्यां ते त आसवाः स्वं स्वं कम्मे कुम्वन्ति ॥३२॥ गङ्गाधरः-तत्तद्रव्यसंयोगविभागादौ संस्कारे च असंस्कारे च यद्यत् कम कुम्वन्ति बुद्धिमद्भिस्तेषां तेषामासवानां तत्तत्काय्येमभिसमीक्ष्य विविच्य मात्रादयश्च भावास्तेषां तेषां ते ते मात्राकालक्रियाभूमिदेहदोपप्रकृत्यवस्थान्तरभावाः समुपदिश्यन्ते। इति ॥३३॥ गङ्गाधरः-भवति चात्रेत्यादि। मनःशरीरेत्यादिना श्लोकेनासवानाम् उपसंहारः॥३४॥ विद्यमानत्वात्, किञ्च संस्कारद्रव्यविभागस्यापि तत्र शक्यत्वात् ; न हेरकेनैव द्रव्येण सुरादयः क्रियन्ते, प्राधान्यात् तु धान्यादयोऽभिधीयन्ते । संस्कारश्च बहुविधविकल्प इति योजना। संयोगसंस्कारकरणप्रयोजनमाह-यथास्वमित्यादि। यथास्वमिति यद युज्यते ; देशो भस्मराशिधान्यराश्यादिः सन्धानेषु वक्ष्यमाणः ; कालस्तु पक्षमासादिः ; स्थापनमात्रा सन्धानद्रव्यमात्रा ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy