________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
७६ पैच्छिल्येन, इलक्ष्णवं खरखेन, सौम्यं स्थौल्येन सान्द्रेण च । द्रवलं काठिन्येन सान्द्रेण च, चैतन्यं तमसा गुणेन, प्रतिनिवृत्तत्रा, सुख दुःखेन, द्वेष इच्छया, परखमपरत्वेन, युक्तिरयोगेनासंयोगाख्यपृथक्वेन बाध्यते । सङ्ख्याऽभ्यासेन, संयोगो विमागेन, पृथक्वं समवायेन, परिमाणमभ्यासेन, संस्कारः स्वभावेन। क्रियानिवृत्तया सामान्यं विशेषेणेति परस्परं विरुद्धधर्माणो गुणाः क्रियाश्च कथं सम्भव ति सप्तमं वस्तु चाभावाख्यमिति। ___ यदि वा नञ् अप्राशस्त्ये, तदा सो भावः कचिदर्थे प्रशस्तः कचिदर्थेऽप्रशस्त इति भावातिरिक्तः कथमभावः ? यदापि चाल्पार्थे 'विवक्ष्यते नञ्, तदापि अल्पवं किं क्रियाकरणे न्यनवं किं धम्मवत्त्वे ? तदपि स्वस्व क्रियायां परस्मान्नानातिरिक्तत्वमस्ति; यथा मधुरो रसः सर्वांशेन कर वर्द्धयति न वाऽम्लो लवणो वा, एवमन्यः सो भावः। सादृश्यार्थी यदि नब् वाच्यस्तदापि सादृश्यं भेदघटितं स्वीयबहुधर्मवत्वं ; तत्र भेदः परकीयधम्मवत्वमित्यतो भावातिरिक्तः कथमभावः ? अन्यलं यदि नार्थस्तहि चान्यवमपि भेदमात्र, तच्च तादात्म्ये तरसंसर्गणावस्थानम्, अवस्थान पुनर्यदि आधाराधेययोवययोः संयोगः द्रव्यगुणयोरेकखानेकले समवायपृथक्त्वे योगो गुणो यश्च पर्याप्तिः सा युक्तिगुणकर्मणोश्च पर्याप्तिगुणसामान्ययोश्च गुणविशेषयोश्च सैव समवायः आधाराधेयभावेन वत्तनमुच्यते तदा तच्च वैशिष्टय यदुच्यते सत्त ति तत्तु सामान्यं वा विशेषो वा स्यात् सत्तातिरिक्तयोः सामान्यविशेषयोद्रव्यगुणकम्मेस्वन्तर्भावेण वर्तनरूपयोः सामान्यविशेषयोद्रव्यगुणकर्मसमवायातिरिक्तखात् त्रिकालातीतखावस्थाने हि ब्रह्मणोऽस्तिवं प्रयोगकतु रभावेन भूते च सर्गे त्रिकालज्ञतमपुरुषेणोच्यते सृष्टः पूर्व ब्रह्मासीदिति, तदापि कालस्तद ब्रह्मणः सर्वकलनाप्रभावः परन्तु जन्मिनामभावेन भवद्भ तभविष्यत्त्वेन व्यपदेशस्तस्य स्यादिति, तादात्म्येनाशराधेयभावेनापि वर्तनलक्षणावस्थानरूपाभेदोऽपि चाधिको भावः स्यादुरीकार्यः। एवं तादात्म्यसंसर्गेणानवस्थानं भेद इति पक्षेऽयुक्तो दोष इत्यतः कथमभावोऽतिरिक्तः स्यात् ? इत्थश्च न गौनर इत्यादौ भेदश्चतुष्पादशृङ्गलागलादिकमङ्ग द्विपदादिनरात् । अयं नरपादो न गोः पादः इत्यादौ विलक्षणाकृतिर्वा
नित्यत्वमेव, न चाश्रयद्रव्यनाशे समवायविनाशः, यथा-गोव्यक्तिविनाशे गोत्वस्य सामान्यस्य न विनाशः, नित्यस्य व समवायस्य ते ते पार्थिवद्रव्यादयस्तत्र तत्र व्यञ्जका भवन्ति सामान्यस्येव
For Private and Personal Use Only