________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८ चरकसंहिता।
दीघजीवितीयः सत्ता पुनर्वत्तमानता चोत्पत्तिश्चेति, द्विधा ; तयोदयोरपि सत्तयोरत्र ग्रहणात् यो वा वर्तते चिरं यावत्प्रलयं वा भवन्नस्ति यो, यो वा भवति वत्तते वा कालं कियन्तमिति भावः। यो न भावः सोऽभाव इति, तस्माद, यो नास्ति न च भवति सोऽभावः, स च वस्तु इत्युन्मत्तवचनं, यथा खपुष्पं कूम्मेलोम शशविषाणमित्यादि। यदि च नबर्थो विरोधस्तेन भावविपय्य यधम्मवान् अभावस्तदा भावेभ्यो नातिरिक्तः, सविपर्य या हि भावा भगवता स्म मृज्यन्ते । तद् यथा आकाशस्य अप्रतिघातलक्षणेन विरुद्धप्रतिघातवत्यो मारुतज्योतिरब्भूमय इति। समीरणस्य सततं सर्वतश्चलखबम्मेण विरुद्धोद्ध ज्वलनाधस्तिय्यंगतिमन्दचलनरूपस्थिरत्वधम्मिप्यो ज्योतिरबभूमयः, एवमव्यक्तस्पर्शगुणेन विरुद्धौष्णातक्ष्ण्याश्रयो ज्योतिः। . द्रवशीतस्निग्धमन्दसरसान्द्रमृदुपिच्छिलगुणानां वायोः क्रमात् सूक्ष्मव्यक्तस्पर्शरुक्षचलखलघुखरविशदगुणविरुद्धानामाश्रयो जलं, तथा वायोले घुमूक्ष्मचलगुणविरुद्धगुरुस्थूलगुणाश्रयो भूरिति। तथा ज्योतिषस्तीक्ष्णोष्णमूक्ष्मलघुरुक्ष विशदगुणैविरुद्धानां मृदुशीतसान्द्रगुरुस्निग्धपिच्छिलगुणानामाश्रयो जलम् । मन्दाव्यक्तस्पर्शस्थूलगुरुखरकठिनस्थिरसान्द्रगन्धगुणानां तेजसस्तीक्ष्णोष्णसूक्ष्मलघुममृणविशदोंद्ध ज्वलनविरुद्धानामाश्रयो भूरिति। जलस्य द्रवेण विरुद्धस्य कठिनस्य स्निग्धेन रुक्षस्य शीतेनानुष्णाशीतस्य सरेण स्थिरस्य मृदुना मन्दस्य पिच्छिलेन 'विशदस्यान्यस्याश्रयो भूरिति । आत्मनश्चतन्यविरुद्धगुणानां सर्वेषामाश्रयाः खादयः। मनस्तु पाञ्चभौतिकखाभावाद भूतगुणासत्त्वेन सत्त्वादिगुणमयखेन तद्विरुद्धगुणानां खादीनामात्मान्तानां विरोधिखम्। कालस्य सर्वव्यापकवरूपपरममहत्परिमाणं प्रसिद्धमिति
चैतन्यगुणबिरुद्धानामुक्तानां गुणानामाश्रयाः खादबालमनांसि। एवं दिशामपीति। परस्परविरुद्धगुणवन्ति नव द्रव्याणि भवन्ति। गुणाश्च शब्दस्पर्शरूपरसगन्धादयः ; तेषां शब्दो बाध्यते सान्द्रस्थूलाभ्यां स्पर्शाभ्यां, स्पर्शी बाध्यतेऽप्रतिघातसौम्य ण, रूपं बाध्यते सान्द्रस्थूलाभ्यां, रसश्च ताभ्यां, गन्धश्चापि आवरकखात् । गुरुवं लाघवेन, स्निग्धवं रौक्ष्येण, शीतेनौष्ष्यं, मान्दा तीक्ष्णेण, स्थय सरेण, माईवं काठिन्येन, वैशदा
तावन्नित्य, यथा द्रव्यत्वमप्याकाशगतं नित्य तथा नित्ययोराकाशतङ्णयोः समवायलंक्षणः सम्बन्धोऽपि नित्य एव, एवं तत्र समवायस्य नित्यत्वे सिद्धे एकरूपत्वात समवायस्यान्यत्रापि
For Private and Personal Use Only