________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ अध्यायः ]
सूत्रस्थानम् ।
८६७
सौमनस्यं गर्भधारणा (नाम् । सन्निपातो दुश्चिकित्स्यानाम् । आमो विषम चिकित्स्यानाम् । ज्वरो रोगाणाम् । कुष्ठं दीर्घरोगाणाम् । राजयक्ष्मा रोगसमूहानाम् । प्रमेहोऽनुषङ्गिगाम् । जलौकसः शस्त्राणाम् । वस्तिस्तन्त्राणाम् । हिमवानोषधिभूमीनाम् । सोम ओषधीनाम् । सोम ओषधीनाम् । मरुभूमिदेश आरोग्यदेशानाम् | अनूपोऽहित देश (नाम् । निर्देशकारित्वम् तुरगुणानाम् । भिषक् चिकित्साङ्गानाम् । नास्तिको saणम् + लौल्यं क्लेश कराणाम् । निर्देशकारित्वमरिष्टानाम् | अनिव्व दोधार्त्तासारलचणानाम् । वैद्य - तीक्ष्णौषधप्रयोगे व्यवाये व्यायामे च वज्र्ज्जनीयानां मध्ये श्रेष्ठतमा । सोमनस्यं वीणां गर्भधारणहेतुनां श्रेष्ठतमम् ।
सन्निपात जो व्याधिदुश्चिकिनुस्यानां श्रेष्ठतमः । आमोऽलसकादिर्विषमचिकित्स्यानां श्रेष्ठतमः । ज्वरो रोगाणां श्रेष्ठतमः । कुष्ठं दीर्घरोगाणां श्रेष्ठतमम् | राजयक्ष्मा रोगसमूहानां श्र ेष्ठतमः । रोगो धातुवैषम्यम् । तद्धातुवैषम्पनिमित्तो ज्वरादिर्व्याधिर्नानारोगात्मकलिङ्गखेन रोगसमूह उच्यते । न तु धातुवैषम्यं रोगसमूहः । अथवा रोगसङ्करकरत्वेन रोगसमूह उक्तः । प्रमेोऽनुषङ्गिणां रोगाणां नित्यसंलग्नीभूतानां श्रेष्ठतमः । जलौकसः शस्त्राणां श्रेष्ठतमाः । वस्तिस्तन्त्राणां नियताधीनकणां मध्ये वस्तिकम्मे श्रेष्ठतमं तन्त्रम् । हिमवानोषधिभूमीनां श्रेष्ठतमः । सोमो विंशतिविध ओषधीनां श्र ेष्ठतमः । मरुभूमिदेशः आरोग्यदेशानां श्रेष्ठतमः । अनपो देशोऽहितदेशानां श्रेष्ठतमः । निर्देशकारित्वमातुरगुणानां श्रेष्ठतमम् । भिषक खल्वष्टाङ्गायुवेदवित् चिकित्साङ्गानां चतुणां श्रेष्ठतमः । नास्तिकोsaणाम ष्ठानां मध्ये श्रेष्ठतमः । लौल्यं क्लेशकराणां श्रेष्ठतमम् । अनिद्देशकारित्वमातुरस्यारिष्टानां श्रेष्ठतमम् । अनिव्वेदो वैराग्यादितो मनःखेदो
कर्तृणाम् ; अनुषङ्गी पुनर्भावी, तन्त्राणामिति कर्म्मणां ; सोम ओषधिराजः पञ्चदशपर्व्वा ; * जलौकसोऽनुशस्त्राणामिति द्वितीयः पाठः । + वर्ज्यानामिति पाठान्तरम् । + वार्तलक्षणानामिति वा पाठ: ।
For Private and Personal Use Only