________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८८
चरक-संहिता। [ यज्जःपुरुषीयः श्रेष्ठतमम् , उदकमाश्वासकराणाम् , सुरा श्रमहराणाम् , क्षीरं जीवनीयानाम् , मांसं वृहणीयानाम् , रसरतर्पणीयानाम्। लवणमन्नद्रव्यरुचिकराणाम् , अम्ल हृद्यानाम् । कुक्कुटो बल्यानाम् , नकरतो वष्याणाम् , मधु श्लेष्मपित्तप्रशमनानाम् , सर्वाितपित्तप्रशमनानाम् , तैलं वातश्लेष्मप्रशमनानाम् । करखेन श्रेष्ठतमं भवतीत्यर्थः। एवं सव्वत्र । श्रेष्ठतममित्यधिकारः। उदकं सव्वेमेव माहेन्द्रनादेयादिकम् । आश्वासकराः सन्ति वहवो भावाः सान्ववचनधनदानादयस्तेषां श्रेष्ठतममुदकम् । सुरा श्रमहराणां व्यजनानिलच्छायासनादीनां मध्ये सुरा श्रेष्ठतमेति लिङ्गविपरिणामेन।।
जीवनीयानां शीतवातजलानजीवकर्षभकादीनां श्रेष्ठतमं क्षीरम् । मुंहणीयानां मधुरादीनां श्रेष्ठतमं मांसम्। तपणीयानां दध्यम्लकोलबदरादीनां मध्ये मांसस्य रसः श्रेष्ठतमस्तपणः। अन्नद्रव्यरुचिकराणां मरिचाईकाम्लादीनां मध्ये लवणं श्रेष्ठतममन्नद्रव्यरुचिकरम् । हृद्यानां भोजनादिषु मनोशानां दुग्धदधिशर्करादीनां षड्सद्रव्याणां मध्येऽम्लरसद्रव्यं श्रेष्ठतमं हृद्यम् । वल्यानां वलहितानां घृतदुग्धादीनां मध्ये कुव कुटो रसमांसादिविधया श्रेष्ठतमो बल्यः। वृष्याणां पुरुषत्वशक्तिजननानां दुग्धादीनां मध्ये नक्ररेतः श्रेष्ठतमं वृष्यम् । नक्रः कुम्भीरः।
श्लेष्मपित्तप्रशमनानां स्वस्थातुरयोः श्लेष्म पित्तप्रशमनानां यवगोधूमादीनां मध्ये मधु श्रेष्ठतमं श्लेष्मपित्तप्रशमनम्। दुरालभा खातुरस्य श्लेष्मपित्तप्रशमनानां श्रेष्ठतमा वक्ष्यमाणा नैतेन विरुध्यते। वातपित्तप्रशमनानां दुग्धादीनां मध्ये श्रेष्ठतमं वातपित्तप्रशमनं सर्पिः। वातवयवमिति कर्मविशेषणम्, तेन हिताहितैकदेशरूपं कर्माहारविकाराणामिति स्यात् ; तत्र हितं कर्म-"अन्नं वृत्तिकाराणाम्' इत्यादि, अहितं कर्म,-"आविकं सर्पिरहृद्यानाम्" इत्यादि, औषधानां कर्म,-"त्रिवृत् सुखविरेचनानाम् इत्यादि व्याख्यानं पूर्ववदेव।
बृत्तिकराणामिति शरीरस्थितिकराणाम्, अन्नध्यरुचिकराणामिति -लवणमन्नेन संयुक्त सदन्ने रुचिं करोतीत्यर्थः। अम्लं हृद्यानामिति रुच्यानामिति, अम्लन्तु स्वयमेव रोचते। मधु श्लेष्मपित्तप्रशमनानामिति द्रवद्रव्येषु, दुरालभा त्वौषधद्रव्येषु, तेन दुरालभाया
For Private and Personal Use Only