________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः !
सूत्रस्थानम् ।
८८७
इति हिताहितावयवो व्याख्यातः आहारविकाराणाम् । अतो भूयः कम्मौपधादाच प्राधान्यतः सानुबन्धानि द्रव्य.द.न्य ु व्याख्यास्यामः । तद्यथा - अन्नं वृत्तिकराणां
गङ्गाधरः इति हितेत्यादि । आहारविकाराणामित्येष हितोऽवयव एकदेशी रक्तशाल्यादिरहितोऽवयवो यवकादिर्व्याख्यातः । अतः परं भूयः पुनरपि कम्पधानाञ्च चिकित्सिते यानि कर्माणि यान्यौषधानि क्रियन्ते तेषां द्रव्यादीनि प्राधान्यतस्तत्तत्कम्मेणि चौप ेषु प्रधानानि कर्मान्तरेऽप्यनौषधे चानुबन्धवन्ति अमावान्यरूपेणोपयोगीनि तानि अनुव्याख्यास्याम इति । नन्वेतदपृष्टं कथमनुव्याख्यास्यते इति चेत् ? न हिताहितस्यानपवादलक्षणस्य प्रश्नवाहारातिरिक्तानाश्च हिताहितत्वं पृष्टं तदुत्तरमिदं यथाहारजातं हिताहितं तथा कम्प्रेसु चोषयेषु च हिताहितं द्रव्यं भवतीति नापृष्टमनुव्याख्यास्यते ।
1
तद्यथेत्यादि - अन्नमित्यादि । अन्नं वृत्तिकराणां श्रेष्ठतममित्यारभ्य मात्राः श्लेष्मपित्तजननानामित्यन्तः कम्मणां स्वस्थातुरोपयोगिद्रव्याणि । ततो मदनफलमित्यारभ्य तृष्णातियोगप्रशमनानामित्यन्तैरोपधानां द्रव्याणि व्यायुपयागीनि । ततोऽतिमात्राशनमित्यारभ्य एकरसाभ्यासो दोब्वेल्यकराणामित्यन्तः कर्माणि । ततो गर्भशल्यमनाहाय्र्याणामित्यारभ्य सव्र्व्वसंन्यासः मुखकराणामित्यन्तः कम्मणां द्रव्याणि व्याख्यातानि । तथा च अनं वृत्तिकराणां श्रष्ठतममिति यतो यन्निर्द्धाय्य तद्धमेवत्वेन तच्छु ष्टतममिति सव्वॆत्र बाध्यम् । तेन वृत्तिकराणां वत्तेनहतूनां मध्येऽन्नं चतुव्विधं वृत्ति
चक्रपाणिः --- हिताहितावयवमित्यादि - अत्रादावितिशब्दोऽध्याहार्यः, तेन इति हिताहितावयवमाहारविकाराणां व्याख्यातं भवतीति पूर्वेणैव योजनीयम्; अतो भूय इति, अत इति हेतौ, यस्मात् हिताहितादुक्तम्, न तु तेषां कर्मेत्यर्थः भूयः शब्दः पुनरर्थे, कर्मेति कार्य्यम्, तेन अतो भूय आहारविकाराणा कर्म्म, यथा- "अन्नं वृत्तिकराणाम् "उदकमाश्वासकराणाम्' इत्यादि, तथौषधानाञ्च कर्म, यथा- - "त्रिवृत् सुखविरेचनानाम्" इत्यादि वक्ष्यामः । प्राधान्यत इत्यनेन सर्व्वेषामाहारविकाराणामपिधानाञ्च कम्मभिधातव्यम्, किन्तु, यथाप्रधानमिति दर्शयति ; सानुबन्धानीति सप्रयाजनानाति, यथा-- "अजोणमुद्धाय्याणाम्" इत्यादि; अजीर्णज्वरादिकर्मकथनं हि चिकित्सोपयोगि वक्तव्यमेव ; द्रव्याणीति महाभूतानि यथा - " जलं स्तम्भनानां' "वायुः संज्ञाप्रदानहेतूनाम् इत्यादि द्रव्याणीत्युपलक्षणम्, तत्र सानुबन्धानीत्यस्य विशेषणम्, तेन, अद्रव्यमपि सानुबन्धमुच्यते, यथा- 'शास्त्रसहितस्तर्क: साधनानाम्' इति ; किंवा हिताहिता
For Private and Personal Use Only