________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
चरक-संहिता। । यज्जापुरुषीयः विंशतिगुणः--गुरुलघुशीतोष्णस्निग्धरुक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्षणखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात् ॥ १६ ॥ पिष्टकादिद्रव्यगलाधोगमनजनकचर्वणचूषणव्यापारः। लेहो जिह्वामात्रेण घनद्रवद्रव्यगलाधोगमनजनकचव्वेणचूषणव्यापारः। इत्येवं चतुर्विधया यस्योपयोगः क्रियते स चतुविधोपयोगः। स पुनराहारः षड़ास्वादः । पड़ास्वादाः स्वादुताभजनानि यस्य सः। रसभेदतः पविधखादास्वादस्य । मधुराखादोऽम्लास्वादो लवणास्वादः कटुकास्वादस्तिक्तास्वादः कषायास्वाद श्चेति षड़ास्वादाः ॥१८॥
गङ्गाधरः-स पुनराहारो विंशतिगुणः। विशतिगुणा यस्य सः गुरुलघुखाद्यनुगमात् । आहारस्य हि गुरुलाघवादयो गुणा अनुगता एकान्तेन। रूपादयो गुणास्तु नैकान्तेनानुगताः। संन्यासादौ मलिनाहारयोगस्य हेतुत्वाद् गर्भस्य वर्णकरणाथें तत्तद्वणद्रव्योपयोगाच सर्वत्रोपयोगाभावात्। एवमेव गुरुलाघवादीनां द्वन्द्वानामेकैकस्यैवानुगमो न द्वन्द्वानामिति चेन ? सत्यम्। स्वस्थानां हितोपयोगेऽहितवर्जनेन मलिनाहारवज्जनलाभे। तदुपयोगेऽनुगमाभावान्मलिनगुणस्य। सुश्र ते चेमे गुणा लक्षणतः प्रोक्ताः। तद्यथा--"अत ऊर्द्ध प्रवक्ष्यामि गुणानां कर्म. विस्तरम् । कम्मे भिस्वनुमीयन्ते नानाद्रव्याश्रया गुणाः॥ हादनः स्तम्भनः शीतो मू.तटस्वेददाहजित् । उष्णस्तद्विपरीतः स्यात् पाचनश्च विशेषतः ॥ स्नेहमादेवकृत् स्निग्धो बलवणेकरस्तथा । रुक्षस्तद्विपरीतः स्याद्विशेषात् स्तम्भनः खरः॥ पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः । विशदो विपरीतोऽस्मात् क्लंदाचूषणरोपणः॥ दाहपाककरस्तीक्ष्णः स्रावणो मृदुरन्यथा। सादोपलेपवलकृद गुरुस्तपणटहणः । लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा॥ दशाद्याः कम्मतः प्रोक्तास्तेषां कम्मविशेषणः। दशैवान्यान प्रवक्ष्यामि द्रव्यादीस्तान् निबोध मे॥ द्रवः प्रक्ले दनः सान्द्रः स्थूल स्यादवन्ध कारकः। श्लक्ष्णः पिच्छिलवशे यः ककेशो विशदो यथा॥ सुखानुविशेषः : उदर्क उत्तरकालीनं फलम्। गुरुलाघवादयो युग्माः परस्परविरोधिनो ज्ञेयाः, अनुगमादित्यनुगतत्वादिति : आत्रेयभद्रकाप्यीये वक्ष्यमाणाः परस्वापरग्वाट्यो गुणा न नथानाप
For Private and Personal Use Only