________________
Shri Mahavir Jain Aradhana Kendra
२५श अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् । आहारविधिविशेषांस्तु खलु लक्षणतः सर्व्वावयवतश्चानुव्याख्यास्यामः ; तद्यथा - आहारत्वमाहारस्यैकविधमर्थाभेदात् । पुनर्द्वियोनिः स्थावरजङ्गमात्मकत्वात् । द्विविधप्रभावो हिताहितोदकविशेषात् । चतुव्विधोपयोगः, पानाशनभक्षलेहोपयोगात् । षड़ास्वादः रसभेदतः षड्विधत्वात् ॥ १८ ॥
;
८८१
मात्रादीनां प्रतिपुरुषमवस्थाविशेषे बहुविधा नूनाधिक्यादयो विकल्पा भवन्ति तानुपदेष्टुमपरिसात्वान्न प्रभवामः ॥ १७ ॥
गङ्गाधरः- तस्मादाहारविधिविशेषांस्तु लक्षणतो गुणादितोऽवयवतश्च व्याख्यास्यामः । ततस्ते गुणादितो हिताहितं विज्ञास्यन्ति । तद्यथेत्यादि । आहारत्वमित्यादि आहारस्येति । आहाय्यते जिह्वया दन्तैश्वाधो गलान्नीयते यः स आहारः । तस्याहारत्वं जिह्वया सह दन्तैश्च गलादधोनयनमेकविधम् । कस्मात् ? अर्थाभेदात् । अर्थस्य प्रवृत्तिनिमित्तस्य जिह्वा - दन्तकरणकगलाघोनयनव्यापारजन्यगलाधोगमनस्य भेदाभावात । सव्र्वत्रैष आहारेष्वपरिसङ्ख्प्रयेषु । स पुनराहारो द्वियोनिर्द्वि प्रभवः । स्थावरजङ्गमात्मकत्वात् । स एवाहारो द्विविधप्रभावः, द्विविधः प्रभावो वीय्यं यस्य । कस्मात् १ हिताहितोदकविशेषात् । हितश्चाहितचौत्तरकालिको हि फलोदयो यस्ततस्तस्य विशेषात् । आहारेऽभ्यवहृते प्रत्तरकालं विपाकादुत्तरं हितत्वाहितत्वभेदः प्रभावस्य । स पुनश्चतुव्विधोपयोगः । चतुर्व्विध उपयोगः प्रयोगो यस्य सः । कस्मात् ? पानाशनभक्षलेहोपयोगात् । पानं द्रवद्रव्यगलाधोनयनम् । अशनं गलाधोगमनजनक चर्व्वणव्यापारः । भक्षो भक्षणमिह तु
भूयिष्ठकल्पा इति कृत्वा सर्व्वग्रहणमुत्तमादीनामेव श्रेष्ठश्रेष्ठतमादिभेदग्रहणार्थम् ; किंवा शल्याद्यष्टाङ्गाध्यायिवैद्यग्रहणार्थम् ; किंवा भूयिष्ठकल्पा इति विज्ञातभूरिहिताहितोदाहरणाः ; प्राधिकारेण बहु हिताहितं वक्तव्यम्, तच्चाल्पबुद्धीनां व्यवहाराय भवति, प्रकृट बुद्धीनाञ्चानुज्ञानायेति भावः ॥ १७ ॥
चक्रपाणिः - लक्षणत इति, लक्षणम् - आहारत्वस्थावरजङ्गमादि, एतच्च " तद्यथाऽहारत्वम्” इत्यादिना "करणबाहुल्याद" इत्यन्तेन वक्ष्यति अवयवत इत्येकदेशतः, एकदेशाश्च लोहितशाल्यादयः, ते तु "तदयथा लोहितशाल्यादयः" इत्यादिना वक्ष्यन्ते । अर्थाभेदादित्यभ्यवह्रियमाणस्वार्थाभेदात् द्वियोनिरिति द्विप्रभवः हितरूपोऽहितरूपो वोदर्को हिताहितोदर्कः, स एव
For Private and Personal Use Only