________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् ।
७५ मन्यत्रा नित्यः। ननु यत्र द्रव्यं नित्यं तत्र समवायो नित्य इत्यत्र हेतुमाहन तत्रत्यादि। तत्र गुणो नानियतः प्रतिनियत एवं गुणसहितमेव द्रवयमभिव्यज्यतेऽवतिष्ठते च नागुणमिति नियमादित्यर्थ इति समवायस्य नित्यानित्यववादिनस्तत्रापि गुणशब्दोऽप्रधानपरो द्रव्यं खादि न वान्यतम द्रव्यं यत्र तत्र गुणः कर्म चानियते न स्त इति ।
ननु यद्यपि कम्मणां द्रव्ये समवायो घटादिकार्यारम्भकसमवायिकारणानां भूम्यादीनां कार्यघटादिनाशेऽपि स्वस्वकर्मसत्वान्नित्य इति, तथापि घटादिकार्यस्य नाशे तस्य कार्यस्य घटादेः कर्मणोऽसत्त्वादनित्य एव एवं गुणो घटादौ चामे. श्यामो वह्निना पके तु पीतादिः श्यामापगमादित्यनित्यः समवायोऽनित्यद्रव्ये नित्यस्तु नित्यद्रव्ये इति न वाच्यं नित्यद्रव्यगुणयोः समवायस्य नित्यवे सिद्धेऽन्यत्राप्यकरूपत्वेनैव नित्यत्वाङ्गीकार एतेन स्वस्खविशेषगुणसमवायनाशादेव द्रव्याणां नाश इति ख्यापितमिति तन्न सङ्गच्छते, यतो नित्वद्रव्याणां गुणसमवायो नित्यः, अनित्यद्रव्याणां द्रवयगुणकर्म समवायोऽनित्य एव । अन्यथा द्रव्याणामनित्यानां नित्यवं स्यात् । नित्ये नित्यसमवायादनित्येऽपि नित्यवन्नित्यद्रव्यसद्भावादनित्यमपि तथैव नित्य प्रसज्यतेऽन्यत्र सद्भावात् । समवायिकारणकार्यसमवायो हि जन्म, तस्य ध्वंसो विनाशः स च न सम्भवत्यनित्यत्वात् किश्च युक्तमाख्यगुणश्च न मन्यामहे इति न किञ्चिदाश्रयविनाशे सामान्यस्य विनाशः स्यात् यथा कतिचिद गोव्यक्तिविनाशे गोवस्य सामान्यस्य न विनाशो नित्यस्यैव समवायस्य कार्यारम्भकसमवायिकारणद्रव्यसमुदाये तत्र तत्र कार्येऽभिव्यञ्जका भवन्ति व्यक्तयो यथा सामान्यस्येति । यत्तु “योऽङ्गिनोऽङ्गषु सामान्यविशेषगुणकर्मणाम् । द्रव्ये योगो विशेषस्य जातेश्च गुणकम्मणोः। समवाय इति झे यो नित्य एव मनीषिभिः॥” इति तन्मते परखादेगन्धादिषु गुणेषु कर्मसु च योगः पर्याप्तिरतिरिक्ता स्यात्, षड़सा द्वौ गन्धावित्यादौ पञ्च पुरुषा इत्यादिष्विव संख्याप्रतीतिबलेन समवायस्याङ्गीकारो लाघवात् कत्तव्य इति। यश्च कार्यव्यवहितप्राक्क्षणावच्छेदै कार्यसमानाधिकरणात्यन्ताभावाप्रतियोगितानवच्छेदकधम्मवत्त्वं समवायत्वं यथा भविष्यता घटेन कार्येण ऽयम्" इत्यप्रधानमित्यथः, तेनाधाराणामाधेयर्योऽपृथग्भावः स समवायः सम्बन्ध इहेति ; तेन पृथिवीत्वगन्धवत्त्वयोरपृथक सिद्धयोरप्याधाराधेयभावाभावात् न समवाय इत्युक्त भवति ; अत
For Private and Personal Use Only