________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
७४
[ दीर्घञ्जीवितीयः
समवायः परत्वादौ संयोगविभागो तु द्रव्यनियतत्वं न निद्देशान गुणकम्वृत्ती स्यातामित्यपि बोध्यम् । एवं चेतनेऽपि बोध्यः समवायः । तस्य पूर्व हि निर्गुणं निष्क्रियञ्च ब्रह्म गुणयोगे खाकाशादिवासितशब्दादिगुणयोगस्तत्राभिव्यक्तिका ले वाय्वादिषु च सहजचलत्वादिगुणैर्जातोत्तरकालं जातानां कर्म्मणां युक्ताख्यो योगो न समवाय इति सुतरामयमकाय्यैः समवायिकारणानां द्रव्याणां परस्परसंयोगे क्रियमाणे समवायस्यापि तदैव सद्भावात् । तथा हि लक्षणोदाहरणार्थं दर्शयति- भूम्यादीनामित्यादि । अयन्तु लक्षणोदाहरणं सावशेषेण नित्याभिप्रायेण । केचित्तु समवायं न मन्यमाना ब्रुवन्ते द्रव्याणां द्रव्यैर्वा गुणैर्वा कर्मभिर्वा गुणानां साधारणानां परत्वादीनां गुणर्वा कम्मभिर्वा सामान्येन परिगृहीतव विशेषत्वेन परिगृहीतैर्वा सहयोगो युक्ताख्यो योगः । स गुणैः सह नित्यद्रव्याणां . नित्यः अन्यस्त्वनित्यः परत्वादयश्च नित्ये नित्या अनित्ये त्वनित्या इति परत्वादिसाधर्म्य श्वानुगम्यते तेन । एवमसंयोगाख्यं पृथक्त्वञ्च न मन्यमाना विभाग एवान्तर्भावयन्ति । तन्न, द्रव्याणां द्वन्द्वसर्व्वैककर्मजोऽनित्यः सहयोगो यः स संयोगः स्वसमवायेन द्रव्ये वर्त्तते । द्रव्याणां गुणैर्वा कर्मणा वा यः सहयोगः समवायेन तेषु वर्त्तते घटादीनान्तु द्रव्याणां स्वघटकद्रव्यगुणकर्म्मभिर्यः सहयोग उक्तस्तेन समवायेन वर्त्ततां न च समवायाख्यत्वेन पृथक स्वीकारात्तस्य तयोः समवायेन वृत्तिरस्ति अनवस्थाप्रसङ्गात् अपि तु स्वरूपतोऽवस्थानमिति । कश्चित्तु खादीनां गुणैरिति नोक्ता भूम्यादीनामित्युक्तायास्तस्याः प्रत्यक्षसिद्धाधाररूपत्वेन प्राधान्यात् भूमि मकाराधारभूतानां गुणैरप्रधान गुणसंज्ञक संज्ञान्य तरेर पृथग्भावः आधाराधेयभावः सम्बन्धः समवाय इति निर्देशो निरवशेषेण लक्षणमप्येतत् । अत एवानेन न विरोधः समावायस्य वैशेषिकैरप्ययुत सिद्धानामित्यादिनोक्तस्येत्याह तंत्र कार्यभूतद्रव्ये तद घटकीभूतद्रव्यगुणादौ समवायस्यासंग्रहेण सव्र्व्वेषामेव समवायानां नित्यखाभावेन स नित्य इत्यादिवक्ष्यमाणवाक्यासङ्गतेर्नित्यत्व' चेत्तदा भूतले घट इत्यादौ घटादियोगयोः समवायस्य नित्यत्वं भवतु । स नित्य इत्यादिवचनस्य ह्ययमर्थः - स समवायस्तत्र नित्यो यत्र हि द्रव्यम
-
Acharya Shri Kailassagarsuri Gyanmandir
;
कम्मन्यप्याधेयानि नेतरद्रव्ये यथोक्तसर्व्वाधेयसम्पत्तिः एतेन भूम्यादीनामित्याधाराणां, गुणैरित्यप्रधानैराधेयैः, आधेयो ह्याधारापेक्षयाऽप्रधानम्, अप्रधाने च गुणशब्दो यथा- "गुणीभूतो -
For Private and Personal Use Only