________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४४ चरक-संहिता।
विधिशोणितीयः सक्तानल्पद्रु ताभाषं चलरखलितवेष्टितम् । विद्याद्वातमदाविष्टं रुक्षश्यावारुणाकृतिम् ॥ सक्रोध परुषाभाषं सम्प्रहारकलिप्रियम् । विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम् ॥ स्वल्पासम्बन्धवचनं * निद्रालस्यसमन्वितम्। विद्यात् कामदाविष्टं पाण्डं प्रयानतत्परम् ॥ सर्वाण्येतानि लिङ्गानि सन्निपातकृते मदे। जायन्ने शा यति क्षिप्रमदो सद्यमदाकृतिः ॥ यश्च मद्यकतः प्रोक्तो विषजो रोधिरश्च यः।
सई एते मदा न वातपित्तकाश्रयात् +॥ १४ ॥ दुर्बलं चेतसः स्थानं यदा कुपितं पित्तं पक्तिं प्रपद्यते तदा जन्तोर्मनो विक्षोभयत् संज्ञां मोहयेत। कफश्चैव मिति दुबलं चेतसः स्थानं यदा कफः प्रतिपद्यते तदा नृणां मनो विक्षोभयन् संज्ञामाकुलतां नयति ॥१३॥
गङ्गाधरः-तत्र विशेषमाह--सक्तत्यादि। सक्तमव्यक्तमनल्पं बहु द्रुतं शीघ्रम् आभापते यस्तम् । पित्तमदे परुषाभाष परुपं ककशं ब्रूते यस्तम् । कफजे मदे. स्वल्पसंज्ञामाकुलतां नयेत. असम्बन्धवचनं स्वल्पमालापः। सर्वाणीत्यादि। मदस्य स्वरूपमाह --जायते इत्यादि। मदः क्षिपन्तु जायते क्षिप्र शाम्यति यथा मदो मद्यमदाकृतिरिति । अथ रौधिरमदप्रसङ्गात् मद्यविषजयोरपि मदयोर्भेदमाह-यश्चेत्यादि। यश्च मद्यकृतो यश्च विरजो यश्च रोधिरो मदः । एते सर्वे मदा वातपित्तकफाश्रयात् वातात् पित्तात् कफादृते न भवन्ति । धातुमावहन्तीति रससंज्ञावहानि। रसवहधमनीनान्तु हृदयं स्थानं, तदुपघाताच मोह उपपन्नएव। मला इति दुष्टदोपसंज्ञा, यदुक्तम्- "मलिनीकरणान्मलाः इति । यथोत्तरं लिङ्गाधिक्यं मदमूर्छायसन्न्यासेपु मोहरूपं ज्ञेयम्, मदेऽपि हि स्तोको मोहोऽस्ति, उत्तरयोस्तु व्यक्त एव मोहः ॥ ११ - १३॥
चक्रपाणिः --परुपं व्रत इति परुषाभाषः। मदस्वरूपमाह---जायत इत्यादि। मदप्रसङ्गेन मद्यविषजयोरपि । मदयोश्चातुर्विध्यमाह--यश्चेत्यादि। वातपित्तकफत्रयादिति वातात् * स्वल्पसम्बन्धवचनमिति चातः ।
। वातपित्तकफत्रयादिनि चक्रः ।
For Private and Personal Use Only