________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४२
चरक-संहिता। [विधिशोणितीयः प्रसन्नवर्णेन्द्रियमिन्द्रियार्थमिच्छन्तमव्याहतपक्तिवेगम् । सुखान्वितं पुष्टि *-बलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति ॥११॥
यदा तु रक्तवाहीनि रससंज्ञावहानि च ।
पृथक् पृथक समस्ता वा स्त्रोतांसि कुपिता मलाः ॥ हेतुमाह-तदेत्यादि। हि यस्मात् तदा तात्कालिकं शोणितावसेचने कृते सति तस्मिन् काले तत्पुरुषस्य शरीरमनवस्थितामृक् प्रचलद्रक्तम् । तत्रात्युष्णमन्नं पानञ्च प्रचलद्रक्तं प्रचालयति। अतिशीतमन्नपानमाशु स्तम्भयति। तदा कोष्ठाग्निश्च दुब्बलः स्यात्, स च विशेषेण रक्षणीयः । तश्चातिशीतगुवेदीपनीयान्नपानं मन्दीकरोति। तस्मात् नात्युष्णं नातिशीतं लघु दीपनीयञ्चान्नं पानश्च हितमित्यर्थः। ततः प्रचलद्रक्तमाक्रमेण स्तम्भनं वह्निबलवर्द्धनञ्चेति बोध्यम्। पूर्व तपनीयेत्यादिना शोणितमोक्षणकाले विशुद्धरक्तदर्शनं यावत् रक्तमोक्षणं कर्त्तव्यमुक्तं तदर्थ रक्तविशुद्धिलक्षणमुक्तम् ॥१०॥
गङ्गाधरः-सम्प्रति शोणितविशुद्धग्रा अनुमानलक्षणमाह-प्रसन्नेत्यादि । अव्याहतः पक्तुराहारपाको वेगश्च मूत्रपुरीषादीनां यस्य तं तथा। पुष्टिदेहस्य ॥११॥
गङ्गाधरः-अथ शोणितदुष्टिजव्याधिप्रसङ्गतः शोणितवहस्रोतोदुष्टिजरोगान् आह-यदेत्यादि । रस आहारजनित आयधातुः। संज्ञा बुद्धिः । तदाश्रयखात् केवलबुद्धिः स्रोतसाञ्चाभावादत्र संज्ञाशब्देन मन उच्यते । यत् तु रससंज्ञाधातु. मावहन्तीति रससंज्ञावहानि रसहधमनीस्थानं हृदयम्, तदुपघाताच मनो. विक्षोभात् संज्ञाया अपि मोहाकुलखादिकमुपपद्यते इति तन्न। सन्यास प्राणायतनमाश्रिता इत्युक्त्या सर्वत्रैव बुद्धग्रायतनाश्रयं विना मनःक्षोभद्धिअत्युष्णञ्च प्रचलस्यासृजो नितरां प्रचलतां करोति, तस्मानात्युष्णशीनम् । लघु दापनीयञ्चाग्निदीप्यर्थमेव ॥१०॥
चक्रपाणिः-सम्प्रति शोणितादर्शनेनापि विशुद्धरक्तज्ञानार्थ लक्षणमाह--- प्रसन्नेत्यादि । अव्याहतौ पक्तिश्च वेगश्च पुरीपादीनां यस्य स तथा। सम्प्रति रक्तवाहिधमनीदुष्टया ये व्याधयो भवन्ति, तानाह--यदा वित्यादि। संज्ञावहानीति संज्ञाहेतुमनोवहानि, मनसस्तु केवलशरीरम्
* पुष्टीत्यत्र तुष्टीति वा पाठः ।
For Private and Personal Use Only