________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः |
८४१
सूत्रस्थानम् । नात्युष्णशीतं लघु दीपनीयं रक्तंऽपनीते हितमन्नपानम् । तदा शरीरं ह्यनवस्थिता सृगनिविशेपेण च रचितव्यः ॥ १० ॥ न च पङ्केशयाः सुखाः । तासां प्रग्रहणमाचणान्यैर्वा प्रयोगेगृहीयात् । अथैनां नवे महति घंटे सरस्ता गोदकपङ्कयावाप्य निदध्यात् । भक्ष्यार्थे चासासुपहरेच्छेवालं वल्लरमोदकांच कन्दांश्चूर्णीकृत्य । शय्यार्थ तृणमोदकानि च पत्राणि । द्वाहात् ग्रहाचाभ्योऽन्यज्जलं भक्ष्यश्च दद्यात् । सप्तरात्रात् सप्तरात्राच घटमन्यं संक्रामयेत् । भवति चात्र । स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः । अग्राहिण्योऽल्पपायिन्यः सविपाय न पूजिताः ।।
अथ जलोकोऽवसेकसाध्यव्याक्तिमुपवेश्य संवेश्य वा विरुक्ष्य चास्य तमवकाशं मृगोमय वृर्णयेरुजं स्यात् । गृहीताश्च ताः सर्प परजनीकल्कोदकमदिग्धगात्रीः सलिलसरकमध्ये मुत्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् । श्लक्ष्णशुलाई पिचुलो तावच्छन्नां कुखा मुखमपाउणुयात्। अगृहन्त्यै क्षीरबिन्दु शोणितविन्दु वा दद्यात् । शस्त्रपदानि वा कुर्व्वति । यदेवमपि न गृहीयात तदान्यां ग्राहयेत् । यदा च निविशते अश्वक्षुखदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयात् गृह्णातीति । गृहन्तीञ्चार्द्रवस्त्राव च्छन्नां धारयेत् सेचयेच्च | दंशे तोदकण्डूमादुर्भाव जनीयात् शुद्धमियमादत्त इति । शुद्धमाददानामप नयेत् । अथ शोणितगन्धन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णनाव करेत् । अथ पतितां तण्डुलकण्डम दिवगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलीभ्यां शनैः शनैरनुलोममनुमार्ज्जयेत् आ मुखात् । वामयेत् तावत् यावत् सम्यग्वान्तलिङ्गानि । सलिलसरकन्यस्ता भाक्तुकामा सती चरेत् । या सीदति न चेष्टते सा दुर्व्वान्ता, तां पुनः सम्यग्वामयेत् । दुर्व्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति । अथ सुवान्तां पूर्ववत् सन्निदध्यात् । शोणितस्य च योगायोगानवेक्ष्य जलोकोत्रणान् मधु नावघयेत् । शीताभिरद्भिश्च परिषेचयेत् । बनी वा व्रणं कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिद्यादिति । भवति चात्र । क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् । जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदानिति ॥ ९ ॥
सम्मग्वान्ता
गङ्गाधरः - अथापनीत रक्तपुरुषस्य हितान्नमाह - नात्युष्णेत्यादि । ननु कुतो हेतोर्नात्युष्णशीतलघुदीपनीयान्नमवसेचितरक्तस्य हितमिति । अतस्तत्र चक्रपाणिः - नात्युष्णादिभोजने हेतुमाह - तदेत्यादि । अतिशीतमग्निमान्द्य
करोत,
For Private and Personal Use Only